C 6-15(2) Mahārahasyasaṃpradāyaśrīkrama
Manuscript culture infobox
Filmed in: C 6/15
Title: Mahārahasyasampradāyapaścimārcanapaddhati
Dimensions: 19.9 x 5.1 cm x 44 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 331
Acc No.: Kesar 79
Remarks: folio number uncertain; C 6/15B?
Reel No. C 6-15
Title Mahārahasyasaṃpradāyaśrīkrama
Subject Karmakāṇḍa, Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete, damaged
Size 5.0 x 20.0 cm
Binding Hole 1, left of the centre
Folios 149
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying NS 331 (~ 1211 AD)
Place of Deposit Kaisar Library
Accession No. 79
Manuscript Features
The manuscript contains two texts, which have been written by the same hand and have their own foliation each:
Writing is rubbed off on some folios, others are damaged by worms and a few are broken with some parts missing. The second half of the manuscript is more affected by damage than the first.
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
yā sūkṣmādicatuṣkapaṃcakavṛtā jñānāvabodhānvitau
ṣaṭkenāpi caṣka(!)paṃcakacatuś cāvṛtti(?) viśvaṃ sthitā |
ājñānaṃdamahāprabodhajananī śrīraudrīṃ namāmy aṃbikāḥ || <ref>The last pāda is unmetrical, one pāda is missing.</ref>
catuṣkaṃ paṃcakaṃ ṣaṭkaṃ catuṣkaṃ paṃcakaṃ catuḥ |
ādau pīṭhacatuṣkaṃ tu catvāro pīṭhadevatā |
yoginīpaṃcakaṃ caiva jñānaṣaṭkas tu m eva ca |
ratnapaṃcakasaṃyuktaṃ siddhacatvāri pūjayet |
kulāṣṭakasamāyuktaṃ ṣat(!)devyā tu samanvitam |
nayaṣoḍaśakaṃ yac ca samagraṃ tatra pūjayet |
gurumaṇḍalavinirmuktaṃ yojayet satataṃ kramaṃ |
tat sarvva(!) nisphalaṃ tasya kramabhraṣṭo pi jāyate |
pūjayetu mahādevakramayuktividhānataḥ |
gurumaṇḍalapṛṣṭhe tu kramamaṇḍala(!) pūjayet ||
aiṃ hrīṃ śrīṃ sphuṃ sphūṃ bhagavati ambe vajrāsanāya jīvaṃ rakṣa rakṣa hreṃ phaṭ svāhā || (fol. 1v1-2r4) <references/>
End
saptasāgaraparyantaṃ saptadvīpasamanvitaṃ |
mukhaṇḍamaṇḍalākāraṃ maṅgalaṃ taṃ namāmy ahaṃ ||
hrīṃ ..sphrīṃ hrīṃ hreṃ jyreṃ
gaccha gaccha parasthānaṃ yatra yatra niraṃjanaḥ |
gacchaṃtu devatāḥ sarve svasthānaṃ sthānaṃ māśrayet
hrīṃ rhrīṃ rphrīṃ phaṭ svāhā ||
naṃdaṃtu sādhakakulā aṇimādisiddhā
sāpāyataṃtusama(ṃ)yadviṣayoginīnāṃ
sā sāṃbhavi haratu kāpisaādisiddhāṃ
yasyāṃ guruścaraṇapaṃkajam eva labdhaṃ || ❁ || (fol.43v2-44r1)
Colophon
iti śrīmahārahasyasaṃpradāyaśrīkramaṃ samāptam || ❁ || śreyo 'stu || rājādhirājaparameśvaraparamabhaṭṭārakaśrīmadarimalladevasya vijayona(!) || saṃ 331 śrāvaṇaśudi 7 (fol. 44r1-3)
Microfilm Details
Reel No. C 6/15b
Date of Filming 16-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 07-12-2012