C 6-2 Viṣṇudharma

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/2
Title: Viṣṇudharma
Dimensions: 50.3 x 4.5 cm x 78 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: Kesar 65
Remarks:


Reel No. C 6-2 Inventory No. 87438

Title Viṣṇudharma

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete and damaged by worms.

Size 50. 3 x 4.5 cm

Binding Hole Two (in centre left and centre right.)

Folios 81?

Lines per Folio 6

Owner / Deliverer Kaiser library

Place of Deposit Kaiser library

Accession No. 9-65

Used for edition no/yes

Manuscript Features

Exposure 27 and 38 are twice filmed.

Excerpts

Beginning

/// parīkṣitasya(!) ha

draṣṭum abhyāyayuḥ prītyā saunakādyā(!) maharṣayaḥ

nā(!) tāṃ (ā)gatā(!) sa rājarṣiḥ pādyārdabhir(!) arcitāṃ |

sukhopaviṣ(ṭāṃ) visrāntāṅ kṛtasaṃpraśnasaṅkathām ||

tatkathābhir(!) kṛtāhlāda(!) praṇipatya kṛtāṃja///

///sritya | jagannāthaṃ mama pūrvvapitāmahān ||

vivakṣāprahataṃ(!) rājaṃ avāpu(!) puruṣottamāṃ(!) ||

drauṇibrahmāstranirdagdhā samayena pitāmahaḥ |

parīkṣitprāṇasaṃyoga(!) devadevena lambhitaṃ

///syāṣeṣa(!)janmanaḥ ||

kas totum āsatvam(!) ajaṃ yasyaitat sacarācaram |

avyayo(!)syāprameyasya brahmāṇḍam udare śayam ||

rudrakrodhodbhavo yasya prasādāc ca pitāmahaḥ |

ta///

///vasya tasya satvātmana(!) prabhoḥ ||

stotum ārādhanaṃ yena (nistareyaṃ) bhavārṇṇavaṃ |

kenopāyena maṃtrair vā rahasyai(!) pariḥ(!)caryayā || (x.2a:1-4 )

End

devadeva uvāca ||

bhaviṣyanti cirāṃ devi madaṃsena sūtas tava |

hantavyā dānavās tena sa dharmaparipanthina(!) ||

devaky uvāca ||

tvām ahañ jagadādhāram udāroruparākrama

///rayiṣāmi garbheṇa katham acyuta (sanmase) ||

devadeva uvāca ||

tavodare bata cira(!) me purāpi balibandanaṃ(!) ||

kurvatā vistṛtān aṣṭalokān tān ātmamāyayā ||

tathā sāṃprata(!)mayy etāṃ(!) lokāsaṃsthānujaṅgamān ||

pārayiṣyāmy(!) athātmāna(!) tvāś (!) ca devaki līlayā |

gauramukhovāca ||

ity evam uktvā tām devī devakībhagavā///

///prabhuḥ |

avāpa ca tato bālaṃ devakīvasudevabhūḥ |

ajāyata ca viśvesaḥ(!) svenāsvena(!) jānārddanaḥ |

nīlotpaladalaśyāma(!) tāmrāyatavilocanam ||

candravanhnimu(dārāṅgaṃ) śrīvatsāṅkitavakṣasaḥ(!) |

taṃ jāta (!) devakīdevaṃ nidhānaṃ sarvatejasaṃ ||

praṇapatyśbhituṣṭāva(!) saṃprasnutapayodharāḥ |

abālo bāla(kaś ca śayana)/// (x.84:4-6 )

Microfilm Details

Reel No. C 6/2

Date of Filming 12-09-1979

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-09-2003

Bibliography