C 6-3 Vārāṇasīmāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 6/3
Title: Vārāṇasīmāhātmya
Dimensions: 31.5 x 5 cm x 147 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 650
Acc No.: Kesar 66
Remarks:


Reel No. C 6-3 Inventory No. 85289

Title Vārāṇasīmāhātmya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari and Nagari

Material palm-leaf

State Incomplete and damaged.

Size 31.5 x 5 cm

Binding Hole One in centre

Folios 147

Lines per Folio 4-6

Foliation Numerls in left margin of the verso side.

Date of Copying 650?

Owner / Deliverer Kaiser Library

Place of Deposit Kaiser Library

Accession No. 9-66

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

mithilāsthaṃ mahātmānaṃ mājñavalkyaṃ(!) mahāmuniṃ |

devarātaśutaṃ(!) śāntaṃ ṛṣisaṃghaiḥ samāvṛtaṃ ||

brāhmaṇair vedatatvajñaiḥ śrūtimantraviśāradaiḥ ||

yatibhi/// mais tu purāṇārthaviśāradaiḥ ||

rājarṣibhis tu dharmmajñair(!) janākādyaiḥ(!) susaṃvṛtaṃ ||

bālakhilyair mmahātmānair(!) mmārkkāṇḍe[[ya]]sasāṃḍilaiḥ(!) ||

anyaiś ca ṛṣibhiḥ sarvvaiḥ saṃsārabhaya(bhīru)///

ṣām madhye sukhāsīnaṃ gārgyas tu paripṛcchati ||

bhagavan sarvvadharmmajña sāṃkhyayogaviśārada |

tvaṃ vettha paramaṃ dharmmaṃ yan na viṃdaṃ[[ti]] kecana |

kaivalyaṃ niṣkalaṃ jñānaṃ śāśvataṃ tvayi tiṣṭhati |

tvayā/// sahasrāṃśuṃ prāptā śrutiḥ sudurlabhā | (fol.1v1-4)

End

namaḥ kālakalajñāya sakalāya kalāya ca |

namas tv dhipataye pretādhipataye namaḥ |

namaḥ krodhavihīnāya krodhādhipataye namaḥ |

namaḥ sramāyā(!)sramiṇe sramamāpanayānāya(!) ca |

namo jñānāya saṃjñāya jñānine śo(ka)hāriṇe |

sāktāya caiva tapase aiśvaryaniyamāya ca |

namo yogarahasyāya yogadāya namo stu<ref name="ftn1">Read: namo ʼstu te|</ref>

mahyaṃ sarvvā⟪sarvvā⟫tmanā kāmaṃ prayacha(!) bhagava⟪ā⟩⟩n prabho |

janmamṛtyubhayaṃ deva pramārjayitum arhasi |

majjamānaṃ mahādeva trāhi māṃ ⟨trāhi māṃ⟩ saraṇāgataṃ |

sa evaṃ stūyamānā (fol.145r3-6 )

«Sub-colophons:»

iti matsyapurāṇe bhairavaprādurbhāve vārāṇasīvarṇano nāma | 5 | (fol. 22v2-3)

iti matsyapurāṇe bhairavaprādurbhāve vārāṇasīvarṇanaṃ nāma | 8 | (fol.35v4)

iti brahmapurāṇe vārāṇasīmāhātmye | (fol.105r5)

iti vāmanapurāṇe ºº | (fol.144v2)

Microfilm Details

Reel No. C6/3

Date of Filming 12-09-1987

Exposures 154

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-09-2003

Bibliography


<references/>