C 8-4 Devīpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 8/4
Title: Devīpurāṇa
Dimensions: 32.8 x 9.2 cm x 285 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: Kesar 97
Remarks:

Reel No. C 8-4

Inventory No. 18478

Title Devīpurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State almost complete

Size 32.8 x 9.2 cm

Binding Hole(s) none

Folios 283 + 2 index pages

Lines per Folio 7

Foliation figures in the right margin on the verso

Place of Deposit Kaiser

Accession No. 97

Manuscript Features

Between fol. 127 and 128 there is a folio bearing both numbers "127" and "128."

Fol. 141 is missing.

The original last folio is lost. The ending passage has been added by another hand on the last existing folio.

Excerpts

Beginning

❖ oṃ namaḥ śivāya || śrīdevyai namaḥ ||
namas tasyai jaganmātre kuṃbhayonipriyāśriye |

namaskṛtya śivāṃ devīṃ sarvvabhāvagatāṃ śubhāṃ ||
purāṇaṃ saṃpravakṣyāmi yathoktam ṛṣibhiḥ purā ||   ||

ṛṣaya ūcuḥ ||
bhagavaṃs tvaṃ samastasya dṛṣṭādṛṣṭasya tatvavit |
purāṇārthaṃ vayaṃ sarvve āgatā bhāvabhāvitāḥ |
kathyatāṃ tatra ghorādyāḥ bhūtāḥ sāṃpratadānavāḥ |
bhaviṣyāṃś ca vinā śiṣye devī devanamaskṛtā |
indrasya ca divaḥ prāptir hṛtarājyasya dānavaiḥ |
yathā śakro jayaṃ cakre devadevanamaskṛtaḥ |
avatārā muniśreṣṭha ṣaṣṭibhedagatā yathā |
pūjayet sa pṛthū rājā devīṃ sarvvārthasādhanīṃ |
(fol. 1v1–5)

End

śarat sarvvān avāpnoti kāmān vācya nṛpottama ||
triḥ śrutvā bhaktim āsthāya mucyate sarvvapātakaiḥ ||
viśuddhaś ca bhaved vatsa sarvvakarmmaphalāvahaḥ ||
pañca śrutvā mahādhyāyī svarggaloke mahīyate ||
mātṛsaṃghaṃ samastan tu tuṣyate avicāraṇāt ||
khaṭvāsuraṃ nṛpa śrutvā bhavate vigatāmayaḥ ||
mātṛlokam avāpnoti krīḍate ca ciraṃ sukhī ||
devyāḥ saṃpūjayitvā tu vidhinā nṛpasattama ||
ṣaḍāvarttaṃ prakurvvanti pratyakṣā bhavate śivā ||
sadācāraḥ śubhācāraḥ sarvvasaṅgavivarjjitaḥ ||
vācayan śa[[<ref>Insertion in the 8th line by the third hand in small letters.</ref>tam ar.. .ā pratyakṣaṃ prāpnuyā .. ..ṃ |
eta .ābhy. dayaṃ pādaṃ śatais tribhir na .. .. .. ||
.. .. .. .. .. .. rvvats. ka .i taṃ sarvasi .idaṃ ||
.. .. ye .. ]][[<ref>Insertion in the 7th line by the second hand.</ref>tataṃ yas tu devīloke mahīyate ||   ||]]
(fol. 283v2–8)

Colophon

[[<ref>Insertion in the 7th line by the second hand.</ref>ity ādye devīpurāṇe purāṇaśravaṇaphalānukīrttanaṃ nāma samāptaṃ devīpurāṇam iti || 136 ||]]
(fol. 283v7)

Sub-colophons

ity ādye devīpurāṇe 'gastyāśramagamanaṃ nāma prathamaḥ || 1 || (fol. 5r)

iti śrīdevīpurāṇe brahmendropadeśaḥ || 2 || (fol. 10r)

ity ādye devīpurāṇe brahmendropākhyānaṃ || 3 || (fol. 12r)

...

ity ādye devyavatāre homavidhi || 134 || (fol. 168v)

ity ādye devya[va]tāre devyā stavarājaḥ samāptaḥ || 135 || (fol. 281r)

Microfilm Details

Reel No. C 8/4

Date of Filming 18-11-1975

Exposures 291

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Fols. 138v/139r are not photographed.

Catalogued by MD

Date 29-01-2014


<references/>