D 33-4(2) (Mahālakṣmīpūjāvidhi)
Manuscript culture infobox
Filmed in: D 33/4
Title: [Mahālakṣmīpūjāvidhi]
Dimensions: 33 x 4.1 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 530
Acc No.:
Remarks:
Reel No. D 33/4
Title [Mahālakṣmīpūjavidhi]
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 33.0 x 4.1 cm
Binding Hole 1, left of the centre
Folios 10
Lines per Folio 5
Foliation figures in the right and letters in the left margins of the verso
Date of Copying NS 530
Place of Deposite Kathmandu
Manuscript Features
The manuscript consists of 64 folios with two texts: Mahālakṣmīpūjāvidhi and Mahālakṣmīvratamāhātmya. Both have their separate foliation.
Missing folio in this part: No 4
Excerpts
Beginning
oṃ namaḥ mahālakṣmī(!) namaḥ || ⁅oṃ namo baḍa⁆mahālakṣmī astrāya phaṭ 3 || oṃ saḥ hṛdayāya namaḥ || oṃ dāṃsi rase svāhā || oṃ lasikhāye vopaṭ || oṃ lakṣmīkavacāyaḥ hūṃ || oṃ na netrāya namaḥ || oṃ ma astrāya phaṭ || || arghayāmrapūjā || || hṛdayādina || oṃ hṛdayā namaḥ || sirase namaḥ || oṃ sikhāya namaḥ || oṃ kavacāya namaḥ || oṃ netrāya namaḥ || oṃ astrāya phaṭ 3 || dvārapūjā || || caṃḍāya namaḥ || pracaṃḍāya namaḥ || ganapatanaye namaḥ gurubhyo namaḥ || maṃdine namaḥ || mahākālāya namaḥ || (fol. 1v1-4)
End
oṃ namo stu te mahālakṣmī(!) visvarūpadharāya ca | śūtragaṃṭhisu(?)sasthāya(!) viśvarūpī(!) namo stu te || tato rātryarddham || caṃdravrataṃ ca kāra[[⁅‥⁆]] || || puna(!) devī(!) pūjayet || triaṃjalimūlamaṃtrana(!) || || stutiś ca || brāhmanapūjana(!) || bhojanaṃ + oṃ namaḥ caṃdrāye(!) || oṃ kṣīrod(ī)rṇṇasaṃbhūtā jagadānaṃdakārakaḥ | vratasya kriyate ++++ bhūtatvam eva hi || || (fol. 10v3-5)
bahuśrutāṃta asyāṃga sarvvājajñakriy⁅yā tathā |
bhāvasuddhi⁆ dayā satām iti dharmmasya niścaya(!) ||
kāvyasā(stravi)nodena kālo gacchati dhīmatāṃ |
(vya)śanena hi mūrṣāṇāṃ nidrākalahahena(!) vā ||
devānām uttamo devo uṣṇaśītalamaṇḍalau |
praṇamya mū(rdhn)āś caraṇau divākaraniśākarau ||
timitāritimiraṃ hanti saṃkākā iti vigrahā |
vayaṃ kākā vayṃ kākā iti raṭhantīva vāyaśā || (11(?)r1-3)<ref name="ftn1">It is not clear if this last folio belongs to the original manuscript, as the writing looks slightly different from that on the other folios.</ref>
<references/>
Microfilm Details
Reel No. D 33/4
Date of Filming 27-02-1972
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 07-08-2009