E 1685-18 (Māghamāhātmya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1685/18
Title: [Māghamāhātmya]
Dimensions: 23.7 x 7.9 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa; Stotra
Date:
Acc No.:
Remarks:

Reel No. E 1685-18

Title [Māghamāhātmya]

Subject Stotra, Purāṇa, Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.7 x 7.9 cm

Binding Hole -

Folios 12

Lines per Folio 6

Foliation figures in the right margin of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Available folios: 57-65, 72, 73, 75

In the left margin of the verso of each folio the marginal title māgha is found.

Excerpts

Beginning

tarasādharāḥ ||
netreṣv ānandakāriṇyaḥ kaumudikairaveṣv iva |
lāvaṇyapiṇḍasaṃbhūtā vararūpā manoharāḥ ||
udbhinnakucapadminyaḥ padminya iva mādhave |
unmīladyauvanaiḥ kāntā vallīva navapallavaiḥ
hemagaurāś ca hemābhā hemālaṃkārabhūṣitāḥ ||
hemacaṃṣaka(!)mālinyo hemachavisuvāsasaḥ |
svaragrāmāvalīhāsu vividhāmurchanāsu ca |
sthānadānavinodeṣu veṇuvīṇāpravādane |
mṛdaṃganasaṃbhinnalāsya mārgge layeṣu ca |
citrādiṣu vinodeṣu kalāsu ca viśāradāḥ || (fol. 57r1-5)


End

nṛṇām bhavati sarvveṣām asya strotrasya(!) kīrttanāt ||
vicāryārthañ japed yas tu śraddhayā tatparo naraḥ |
sa vidhūyeha pāpāni labhete vaiṣṇavaṃ padaṃ ||
vāṃcchitān labhate kāmān putrān prāpnoty anuttamān ||
dīrgham āyur bbalaṃ vīryyaṃ labhate paṭhanān naraḥ |
tilapātrasahasreṇa gosahasre[[ṇa]] yat phalaṃ |
tat phalaṃ samavāpnoti ya imāṃ kīrttayan stutiṃ ||
dharmmārthakāmamokṣāṇāṃ yaṃ yaṃ kāmayate sadā |
avicārāt tantam(?) āpnoti stotreṇānena mānavaḥ ||
ācāre vina/// (fol. 75v2-6)

Microfilm Details

Reel No. E 1685/18

Date of Filming 17-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 04-02-2008