E 1685-19 Śivapuravarṇana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1685/19
Title: Śivapuravarṇana
Dimensions: 26.6 x 9.3 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:

Reel No. E 1685-19

Title Śivapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 26.6 x 9.3 cm

Binding Hole -

Folios 13

Lines per Folio 7

Foliation figures in the right margin of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Extant folios: 44-50, 53-56, 61, 70.

Excerpts

Beginning

devo hataḥ ||

kṣatriyo gograhasyārthe mitrārthe rāṣṭrapālane ||
vaiśyāś ca ⟪niratrā⟫ niratā dharmme satyasatvā jitendriyāḥ ||
rudrenduviṣṇuhṛdayā gobrāhmaṇasahite ratāḥ ||
gosahasrapradātāro bhūmidātāra eva ca ||
ye suvarṇṇasya dātāras tathā sarvvapriyamvadāḥ ||
vedādhyayanasapannā(!) nyāyena brahmacāriṇaḥ ||
jayanti vidhinā yajñaiḥ kratubhiś cāptadakṣiṇaiḥ ||
te tatra gatvā hṛṣṭāś ca nivasanti yathāsukhaṃ ||
kalpāyutasahasrāṇāṃ sahasrāṇi caturddaśaḥ ||
vicaritvā puradvāraṃ punaḥ prāpya mahītalaṃ ||
jāyante śreṣṭhavarṇṇeṣu sukhena parameśvarāḥ || (fol. 44r1-7)

Sub-Colophons

iti śivapurāṇe śivapuravarṇṇano nāmādhyāyaḥ || 10 || (fol. 47r6-7)

iti śivapurāṇe śivapuravarṇṇane || 11 || (fol. 49v7)

iti śrīśivapurāṇe sthānamāhātmye || 14 || (fol. 70v3-4)

End

vyāsa uvāca ||
śṛṇvāno bhagavan samyak sthānamāhāmyam(!) uttamaṃ ||
sarvvāṇi yāni tīrthāni guhyāny āyatanāni ca ||
anugrahaṃ ca yat teṣāṃ punyaṃ(!) caiva hi śaṃsa me ||
na hi me tṛptir astīha śṛṇvato vākyam uttamaṃ ||
māhātmyaṃ devadevasya śaṃkarasya mahātmanaḥ ||
hṛṣyāmi satataṃ brahman paraṃ kautūhalaṃ hi me ||
sa eva bhakto bhagavān vyāsenāmitate°/// (fol. 70v4-7)

Microfilm Details

Reel No. E 1685/19

Date of Filming 17-07-2008

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 05-02-2008