E 1685-22 Bhagavantabhāskara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1685/22
Title: Bhagavantabhāskara
Dimensions: 25.8 x 12.2 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.:
Remarks:

Reel No. E 1685-22

Title Pratiṣṭhāmayūkha

Remarks Bhagavantabhāskara ?

Author Nīlakaṇṭha

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.8 x 12.2 cm

Binding Hole -

Folios 6

Lines per Folio 10

Foliation figures in the the lower right corner of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

A table of contents is found on the recto of the first folio.

It begins:

pratiṣṭhāmayūṣe pratiṣṭhākālaḥ 1 sāmagrī 2 haritālādiaṣṭakaṃ 2 aṣṭavrāhi aṣṭadhātu 2 kalaśādisarvauṣadhi 2 saptamṛaḥ saptadhānya 2 prayogaḥsūktāni 3 vāsā pūrjā purvoktaṃ 4 grahapūjāsāmānyavidhivat 5 kuṃbhe tīrthādi āvāhanaṃ 8

and ends:

prāsādāgre kalaśa 21 ratiprāsādivāsa 22 prāsādadhyāna 22.

Obviously the scribe has left the manuscript uncompleted. The text breaks off in the middle of a word in the first line of fol. 6v. The rest of 6v has been left blank.

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ ||

maho mahat samārādhya jalotsargam athoktavān |
pratiṣṭhāṃ sarvvadevānāṃ nīlakaṃṭho vadaty asau ||

tatra tatkālā viṣṇudharmottare ||

caitre vā phālguṇe vāpi jyeṣṭhe vā mādhave tathā ||
māghe vā sarvvadevānāṃ pratiṣṭhā sarvvadāsite ||
riktānyātithiṣu syāt sāvārebhaumānyake tatheti ||
tatraiva āṣāḍhe dve tathā mūlam uttarātrayam eva ca ||
jyeṣṭhāśravaṇarohiṇyaḥ pūrvābhādrapadā tathā ||
hasto śvinī revatī ca puṣpo mṛgaśiras tathā ||
anurādhā tathā svātī pratiṣṭhāsu praśasyata iti ||

āṣāḍhe dve ity anenaivottarāṣāḍhāprāptāv apy uttarā trayagrahaṇam uttarāphālguṇy uttarābhādrapadayor arthavat || (fol. 1v1-6)

End

tato guruḥ prāsādāṃtarīśānyāṃ nairṛtyāṃ vā hastam iti vidyā catuḥṣaṣṭipade vāstu pīṭhe sāmānyaprayogoktāḥ śikhyādidevatā āvāhya saṃpūjya tābhyo baliṃ dadyāt kuṃḍeṣu svasvaśākhāya pūrvāgatiraṃ hotaraḥ pratidevatam aṣṭottarasahasram aṣṭottaraśatam aṣṭāviṃśatim aṣṭau vā pratyekaṃ samittilājyaiḥ kuṃḍasaṃkhyayā vibhajya juhuyur nāma maṃtraiḥ ||

tataḥ paṃcasaṃkhyayāpaṃ ca viṃśati saṃkhyayā vā bilvais tadbījair vā vāstoṣpata iti catasṛbhir vāstoṣpate dhruvā sthūṇeti ca hutvā aghorebhyo tha ghorebhya ity ājyenāṣṭottarasahasram āṣṭottaraśataṃ vā vāstu marma saṃdhānāṃ ya juhuyuḥ || tato rakṣoghnapāvamānasūktābhyāṃ trisūtryā prā///(fol. 6r5-6v1)

Microfilm Details

Reel No. E 1685/22

Date of Filming 17-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 06-02-2008