E 1685-24 Śivapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1685/24
Title: Śivapurāṇa
Dimensions: 26.5 x 9.2 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.:
Remarks:


Reel No. E 1685-24

Title Śivapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, slightly damaged

Size 26.5 x 9.2 cm

Binding Hole

Folios 64

Lines per Folio 8

Foliation figures in the right margin of the verso

Owner / Deliverer Dharmaratna Vajrācārya

Place of Deposite Kathmandu


Manuscript Features

The available folios are: 185-192, 199-210, 213-256.

Written by several sribes. Frequently marginal corrections have been made.

Excerpts

Beginning

santuṣṭas tatra rājendra brahmarūpī tu īśvaraḥ |
tasmād dadasva rājendra puṣkara tvaṃ mahītale ||
avimuktaṃ samāsādya oṃkāraṃ śaraṇaṃ vrajan |
prasādāt tasya devasya drakṣase padam īśvaraṃ ||
ity uktaḥ sa tu rājā vai [[tena]] tena (!)caiva maharṣiṇā |
romāñcasarvvagātras tu harṣyaviṣṭas tam abravīt ||
janmāntaraṃ tvayākhyātaṃ brahmaṇaḥ kulavarddhanaḥ |
saṃsāre tvatsamaiḥ sargaiḥ puṇyabhājais tu jāyate ||
evaṃ prasādya taṃ vipraṃ rājā tu kṛtaniścayaḥ |
sapatnīko jagāmāśu vārāṇasyāṃ mahāmune ||
śambhoḥ priyatame deśe pañcāyanamuktide |
matsyodaryyās taṭe brahma aidrāvāsasya(?) cottare ||
dakṣiṇāṃ ⟪‥⟫murttim āsthāya oṃkāras tatra saṃsthitaḥ |
tatra devahrado nāma devasyāgre sthitaḥ paraṃ || (fol. 185r1-7)


«Sub-Colophons:»

|| || iti śivapurāṇe nandyupākhyāne || 46 || (fol. 199v3-4)

iti śivapurāṇe nandīśvarakṛtastavaḥ || 37 || (fol. 203v4)

iti śivapurāṇe nadyupākhyāne || 38 || (fol. 206r5)

|| ❁ || iti śivapurāṇe nandyupākhyāne || 49 || (fol. 210v5)

|| 50 || iti śivapurāṇe nandī[[‥]]rābhiṣeko nāma || ❁ || (fol. 213r3-4)

iti śivapurāṇe nandivivāho nāmaḥ || 51 || (fol. 218r1-2)

|| ❁|| iti śivapurāṇe brahmaprokto nīlakaṇṭhasstavaḥ samāpt⟪ṃ⟫[[ḥ]] || 52 || (fol. 225v2)

iti śivapurāṇe tripuropākhyāne || 53 || (fol. 231v1)

|| ❁ || iti śivapurāṇe tripuradāhopākhyāne || 54 || (fol. 237v7)

iti śivapurāṇe tripuradāhaḥ samāptaḥ || 55 || (fol. 243v5)

iti śivapurāṇe brāhmaṇe māhātmyaṃ || 56 || (fol. 248r6-7)

iti śivapurāṇe yogavidhau || 57 || (fol. 252r1)

iti śivapurāṇe yogavidhau || 58 || (fo. 255v1-2)


End

tattejaḥ sarvvanāḍīṣu vibhaktaṃ sarvvadehināṃ |
tāś ca nāḍyo bahiḥ sadma ⟪nma⟫[[ma]]naḥ kurvvanti vistṛtaṃ ||
tattejaś ca⟪yuṣmā⟫[[kṣuṣā]] ddatvā(!) sarvvanāḍīsamāśritaṃ |
mana ekatamaṃ kuryyāt taṃ cātmani niyojayet ||
vāyur ddhanañjayo nāmnā yo hṛdi sphurate sadā ||
trīṇi tasya mu[[khā]][[khyau(!)]]ny āhuḥ śivo nāḍīhṛd eva hi ||
ye me prānas(!) tavākhyātā vāyavaḥ kīrttitā mayā |
dhanañjayasya te sarvve vasagasthanibandhanāḥ ||
tadvaśī [[śī‥]] kramate(!) tasmin tiṣṭhanti saṃsthitāḥ |
nāḍībandhanam āsādya nāḍīcakraṃ samāsthitāḥ ||
dvitīyaṃ karṇṇiyā taṃ tṛtīyañ cānusaṃsthitaṃ |
kṣavikā(?) paraśuṃ śūraṃ trividho(!) krāntir ucyate ||
śūlaṃ hṛdi kṣuraṃ nāḍyāṃ tālo(?) paras⟪su⟫[[śu]]r āsthitaḥ |
⟪kā⟫[[tā]]luke hṛdi/// (fol. 256v2-8)


Microfilm Details

Reel No. B 1685/24

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 12-02-2008