E 169-4(2) Rudrākṣastava
Manuscript culture infobox
Filmed in: E 169/4
Title: Rudrākṣastava
Dimensions: 17.2 x 7.2 cm x 12 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 169/4
Title Rudrākṣastava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper, Thyasaphu
State complete
Size 17.2 x 7.2 cm
Folios 3
Lines per Folio 7
Foliation no foliation
Owner of MS Rājopādhyāya
Place of Deposit Patan
Accession No. E 2910
Manuscript Features
The manuscript contains four stotras:
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
kārttikeya uvāca ||
<ref name="ftn1">Sanskrit of the text is quite corrupt and I am not marking words here with sic signs (!). </ref>rudrākṣaṃ kīdṛśī deva, ko deca kim api phalaṃ |
dhāraṇaṃ kiṃ phalaṃ ko pi, sthāna dehe kathaṃ kathaṃ ||
bhagavan śrotum icchāmi, brūhi me parameśvara || ||
īśvara uvāca ||
śirasā dhāraṇaṃ koṭI, karṇṇe tu daśakoṭibhiḥ ||
sahasrakoṭI gale badhvā, ananntaṃ bāhumūlayoḥ || (X3a2-6)
<references/>
End
caturddaśasya vaktrasya, yat puṇyena tu prāpyate |
dhārayet satataṃ mūrddhni, sarvvapāpaiḥ praṇāṣanaḥ ||
pūjitaṃ satataṃn devi, prāpyate puṇyagocare || 25 || (X5b3-5)
Colophon
iti rudrākṣastavaḥ samāpta(!) || śubha(!) || ❖ || (X5b5-6)
Microfilm Details
Reel No. E 169/4
Date of Filming 09-01-1977
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 03-04-2003
<references/>