E 169-5(2) Sūryaśāntistotra
Manuscript culture infobox
Filmed in: E 169/5
Title: Sūryaśānti
Dimensions: 16.3 x 7 cm x 51 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 169/5
Title Sūryaśāntistotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper, thyasaphu
State complete
Size 16.3 x 7 cm
Folios 4
Lines per Folio 6
Foliation figures in the right margin of the verso
Owner / Deliverer Rājopādhyāya
Place of Deposit Patan
Accession No. E 2911
Manuscript Features
The manuscript contains three stotras:
Excerpts
Beginning
❖ oṃ namaḥ sūryāya, ||
kārttikeya uvāca ||
ādityasya kathaṃ rūpaṃ, matraṃ tasya kathaṃ bhavet,
bhagavan śrotum icchāmi, kathaṃ dvādaśamūrttayaḥ || 1 ||
īśvarovāca(!) ||
śṛṇu vatsa paraṃ guhyaṃ, guhyād guhyataraṃ śubhaṃ |
kathayāmi na sandeha,ḥ putrasnehād viśeṣataḥ || 2 || … (X19a1-6)
End
prātar ādityakīrtyas(!) tu sarvvapāpapraṇāśanaḥ |
goghnaś caiva kṛtaghnaś ca, mucyate sarvvapātakaiḥ || 33 ||
trikālam ekakālaṃ vā, yaḥ paṭhed ravisaṃnidhau, |
so bhīṣṭaphalam āpnoti, nātra kārya(!) vicāraṇāḥ(!) || 34 ||
sarvvapāpair vvinirmmuktaḥ, sūryalokaṃ sa gacchati || || (X23b1-5)
Colophon
iti śivokte mahāmantre, sūryāvatāre, sūryaśāntiḥ samāptā || (X23b6)
Microfilm Details
Reel No. E 169/5
Date of Filming 09-01-1977
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 10-04-2003