E 169-5(1) Viṣṇusahasranāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 169/5
Title: Viṣṇunāmasahasra
Dimensions: 16.3 x 7 cm x 51 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:

Reel No. E 169/5

Title Viṣṇusahasranāma

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper, thyasaphu

State complete but damaged by worms

Size 16.3 x 7 cm

Folios 18

Lines per Folio 6

Foliation figures in the right margin of the verso

Owner / Deliverer Rājopādhyāya

Place of Deposit Patan

Accession No. E 2911

Manuscript Features

Insertions found in the margins.

The manuscript contains three stotras:

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

vaiśampāyana uvāca ||

śrutvā dharmmān aśeṣeṇa, pāvanāni ca sarvvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṃ, putar(!) evābhyabhāṣata ||

yudhiṣṭhira uvāca ||

kim etaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇaṃ |
stuvantaḥ kaṃ kam arccantaḥ prāpnuy⟪uḥ⟫[[ā]](1) mānavāḥ śubha(ṃ ||)
ko dharmmaḥ sarvvadharmmāṇāṃ, bhavataḥ paramo mataḥ | …

bhīṣma uvāca ||

jagatprabhuṃ devadeva,m anantaṃ puruṣottamaṃ |
stuvan nāmasahasreṇa puruṣaḥ satato(!) sthitaḥ || (X1a1-b1)

oṃ viśvaṃ viṣṇur vvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |… (X2b4)

End

yo māṃ nāmasahasreṇa stotum icchati pāṇḍava |
so ham ekena ślokena, stuta eva na saṃśayaḥ |

namo stv anantāya sahasramūrttaye,
sahasrapādākṣiśirorubāhave |
sahasranāmne puruṣāya śāśvate,
sahasrakoṭir(!)yugadhāriṇe namaḥ || 145 || (X18a6-b4)

Colophon

iti śrīmahābhārate śāntipa⟪ā⟫rvvani viṣṇor nnāmasahasraṃ samāptaṃ || ❁ ||

śubham astu || ○ || (X18b4-6)

Microfilm Details

Reel No. E 169/5

Date of Filming 09-01-1977

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 10-04-2003