E 1774-3(18) Mārīcināmadhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Mā[ri]cināmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Mārīcināmadhāraṇī

Subject Bauddha;Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 103r1‒104r4)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namaḥ śrībhagavatyai āryyamārīcyai || evam mayā śrutam ekasmin samaye bhagavān śrāvatyāṃ viharati sma || jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārddham arddhatrayodaśabhir bhikṣuśatai(!) saṃbahulaiś ca mahāśrāvakai(!) bodhisatvai(!) mahāsatvaiḥ | tatra khalu bhagavān bhikṣunā mantrayate sma ||

(fol. 103r1–3)


«End:»

oṃ mārīci svāhā || oṃ vanavale varttāli vadari 2 varāri varāhamukhi sarvvaduṣṭānāṃ cakṣumukhaṃ bandha bandha svāhā || ○ || idam avoca(d) bhagavān ātmanā āyuṣmanto bhikṣavo sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍamahoragakinnaragaṃ‥rvāś ca loko bhagavato bhāṣitam abhyanaṃdan iti || ○ ||

(fol. 104r2–4)


«Colophon:»

āryyamārīcināmadhāraṇī samāpta(!) || || ye dharmmā ||

(fol. 104r4)


Microfilm Details

Reel No. E 1774-3(18)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 12-11-2012