E 533-4 Brāhmaṇasarvasva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 533/4
Title: Brāhmaṇasarvasva
Dimensions: 32 x 12.3 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: VS 1941
Acc No.:
Remarks:


Reel No. E 533-4

Title Brāhmaṇasarvasva

Author Halāyudha

Subject Dharma

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.3 cm

Binding Hole

Folios 102

Lines per Folio 13

Foliation figures in the upper left and lower right corners with the syllables brā°sa° in the left and rāma in the right

Date of Copying sam 1941

Owner / Deliverer P. N. Devakata

Place of Deposite Kathmandu

Manuscript Features

Missing folios: 68, 101, 102

Excerpts

Beginning

°re nayanayor yātā na kasyātithiḥ
kaṇṭhe kena dhṛtā kṣaṇaṃ na kutukād dheśya(!)ṃgana<ref name="ftn1">unmetrical, this syllable should be long</ref>ṣa(!) śrutiḥ
dharmādhyakṣahalāyudhasya sadṛśo nāsyāḥ priyaḥ ko py abhūd
yaḥ kṛtvā hṛdaye nurāgataralo naktaṃdivaṃ hṛṣyati 14

karṇāropitahaimakuṃḍalamilann(ī)lāśmaraśmicchaṭā
saṃsarga(!) pratipadya kṛṣṇam abhavad bhūryo(!) pi kṛṣṇājinaṃ
kiṃ cānyan mukhalabdhaniṣkalayatā yasyāgnim agnyālaye
lolākṣīkararatnakaṃkaṇaraṇatkāraiḥ kṛtaṃ sanmanaḥ 15

pātraṃ dārumayaṃ kva cid vijayate haimaṃ kva cid bhājanaṃ
kutrāpy asti dukūlam iṃdudhavalaṃ kutrāpi kṛṣṇājinaṃ
dhūmaḥ kvāpi vaṣaṭkṛtāhutikṛto dhūmaḥ paraḥ kvāpy abhūd
agneḥ karma phalaṃ ca tasya yugapañ(!) jāgatti(!) yanmaṃdire 16

niḥsvādhyāye vyapagata vaṣaṭkāraśabdodaye smin
vṛttijñoda(!)vyasanivi(!) kalāv asthicarmāvasiṣṭaḥ
hutvā hutvā vidhivad amunā dīyamānaṃ trisaṃdhyaṃ
dhūmodgāraṃ vitarati haviḥ prāśya maṃdāgnim(!) agni(!) 17

āpīya śrutisaṃpuṭena hṛdaye saṃsthāpitā sūribhi(!)
vinyastāḥ sara(!)sadmaniścalaśilāḥ parṇāṃtare śilpibhiḥ
ābaddhā kavibhir viśṛṃkhalakathābaṃdhaiḥ prabaṃdhair api
bhrāmyaṃti<ref name="ftn2">unmetrical, two syllables are missing here</ref> patanaṃ pratigṛhaṃ pratyaṃgaṇaṃ yad guṇāḥ 18 (fol. 2r1-7)

<references/>


End

asme iti asmai iti chandasatvāt(!) prayattv(!) iti yamu uparame loṭ sip bahulaṃ chandasīti sipo luk ṛjīṣann(!) iti ṛjīṣaṃ somaśeṣakalpam samudre ta iti ṛjīṣaṃ garbhaṃ plāvayatīti kātyāyanavacanāt prāyam iti prāpte rāya iti ṣaṣṭhī dvitīyaikavacanena viśve priyata iti viśvarāyaḥ chāndaso paraṃ bhūrer iti dvitīyārthe ṣaṣṭhī vedān iti prāpte vedā iti supāṃ supo bhavantīti vacanāt nidāghasalile pipraṃ(!) śiprā śyāc churidaṃturaṃ(?) ity abhidhānam

putrasya vāmakarṇajape pāraskaraḥ savye karaṇe(!) japati indra śreṣṭhāmī(!)ti maṃtro yathā

indra śreṣṭhāni draviṇāni dhehi cittaṃ dakṣasya subhagatvam asmai ,

proṣaṃ(!) rayīṇām ariṣṭhe tanūnāṃ svātmānaṃ(!) vācaḥ sudinatvam anhān(!)

asyārthaḥ he indra śreṣṭhāni dravināni uttamāni dhanāni cittaṃ caittaṃ caitanyaṃ dakṣasya , ---- subhagatvaṃ sakalajanapriyatvaṃ etat sakalajanasyāsmai putrāya dhehi dhāraya , kiṃ ca poṣaṃ rayīṇāṃ dhanānāṃ puṣṭiṃ , ariṣṭiṃ tanūnāṃ , aṃgānām ārogyaṃ svātmānaṃ(!) vācaḥ vacanasya svādiyānaṃ(!) mādhuryyam sudinatvav(!) anhāṃ(!) divasānāṃ śubhatvam asmai putrāya dhehīti pūrvvakriyāsaṃbaṃdhaḥ dakṣasyeti karmmaṇi ṣaṣṭhī vinā bhāvapratyayena dakṣaśabde dakṣatvam abhidhīyate (fol. 105v5-12)


Colophon

ity āvasathikamahādharmmādhikṛtaśrīhalāyudhakṛtau brāhmaṇasarvasve agnyādhānādi samāptam || || śubham astu || śrīsamvat 1941 āṣāḍha śukla 5 ravivāra || (fol. 105v12-13)

Microfilm Details

Reel No. A 533/4

Date of Filming 23-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 01-08-2008