MTM A 1027-11 Kuṃdamālā, Vairāgyaśataka and Anekastava
Manuscript culture infobox
Filmed in: A 1027/11
Title: Vairāgyaśataka
Dimensions: 32.2 x 4.2 cm x 14 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 551
Acc No.: NAK 1/1114
Remarks:
MTM Reel No. A 1027/11
Inventory No. 84320–84323
Title Kuṃdamālā, Vairāgyaśataka and Anekastava
Remarks
Author Dvāranāga, Bhartṛhari
Subject Stotra, Nāṭaka and Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 32.2 x 4.2 cm
Binding Hole(s)
Folios 13
Lines per Page 5
Foliation figures in the middle right hand margin on the verso
Scribe
Date of Copying NS 551
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1114
Manuscript Features
The manuscript contains: 1. Rāmāyaṇasāvitrī (fol. 50r1–50r3) 2. Kuṃdamālā (fol. 50r3–60v4) 3. Paṃcavaktrastuti (fol. 60v4–63r2) 4. Hariharātmakastava (fol. 63r2–63v1) 5. Vairāgyaśataka (fol. 63v1–5)
The pagination in the manuscript starts from fol. 50. This means the text from fols. 1–49 is either lost or microfilmed in other reel number.
Dvāranāga is the author of Kuṃdamālā and Bhartṛhari is the aurthor of Vairāgyaśataka.
Excerpts
«Beginning»
ya puṇyaśravaṇakīrttanaṃ |
saputrapautrasvajano naraḥ kṛcchrād vimucyate ||
rāmāyaṇam aśeṣeṇa tena ca śrāvitaṃ bhāvena |
ya imaṃ viduṣā⌠ṃ⌡ madhye paṭhet sahāsam anvitaḥ ||
paṭhed vājāvāpi vṛṣatvam īyāt
syāt kṣatriyo bhūmipatitvam āyāt |
vaśyo bha(!)bhṛdvatām ājanānāṃ
śūdro sukhī syāt nirupadravaviśva(!) || ❁ || (fol. 50r1–2)
«End»
da⌠ṃ⌡ṭrākarālavikaṭotkaṭatīvranetre
kaṃkālajaṭabandhanavaddhacūḍe |
kālatṛtīyagahaṇe pralayāṃdhakāre
ghore mukhe samakalāya namaḥ śivāya || 3 || (!)
baṃdhūkadāḍimajavāruṇacaṇḍagaṇḍe
bhasmāṅgarāgaruṇi(!)kuṇḍalamaṇḍite ca |
vimbādharāruṇavibhūṣitacārunetre
pūrvvamukhesa(!)sakalāya namaḥ śivāya || 4 ||
yogādhiyogarata nirmmala nisprapañca
mantreśvara paramakāruṇa sānurūpa |
muktipra (fol. *63v4–5)
«Sub-Colophon»
iti rāmāyaṇasāvitrī samāptam iti (fol. 50r3)
«Sub-Colophon»
iti kuṃdamālāṃko nāma saṃ‥ samāptaḥ || ❁ || kṛtir iyaṅ kāvar(!) dvāranāgasya || ❁ ||
nepāle śaśivāṇabhūtasahite nepālasamvatsare
āṣāḍhe śitapakṣavahnitithike sayyāsane vūddhike |
āditye janakādhirājatanayā sītā ca nirvvāsitā
sampūrṇaṅ kṛta⌠ m ⌡ (sāṃpratam) |(fol. *60v3–61r1)
«Sub-Colophon»
Iti paṃcavakrastuti⌠ḥ⌡ samāptam iti || ❁ || śubham astu sakalasaparivārāṇām || (fol. 63r2)
«Sub-Colophon»
iti harivaṃśe hariharātmakastavaṃ samāptaṃ || ❁ || ❁ || ❁ (fol. 63v1)
Microfilm Details
Reel No. A 1027/11
Date of Filming 19-06-1985
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 24-07-2012
Bibliography