MTM A 961-53 Śarabheśāṣṭakastotramantra and Mālāmantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/53
Title: Śarabheśāṣṭakastotramantra
Dimensions: 21.4 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 6/199
Remarks:


MTM Reel No. A 961/53

Inventory No. 62105

Title Śarabheśāṣṭakastotramantra and Mālāmantra

Remarks according to the colophon, the first text is extracted from ākāśabhairavakalpa

Author

Subject Stotra and Mantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.4 x 9.0 cm

Binding Hole(s)

Folios 8

Lines per Folio 6

Foliation figures on the verso, in the left hand margin under the abbreviation śa ka and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/199

Manuscript Features

The preliminary database doesn’t state it as a MTM, but there are clearly two texts in the manuscript: 1. Śarabheśāṣṭakastotramantra 2. Mālāmantra

On the front cover-leaf is written: śarabhakavacam


Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śiva uvāca || ||


śṛṇu devi mahāguhyaṃ paraṃ purāya vivarddhanaṃ ||

śarabheṣāṣṭakaṃ mantraṃ vakṣāmi tava tatvataḥ || 1 ||(!)


ṛṣinyāsādikaṃ yat tat sarvvaṃ pūrvvavad ācaret ||

dhyānabhedaṃ viśeṣeṇa vakṣyāmy aham ataḥ śive || 2 ||


jvalanakuṭilakeśaṃ sūryyacandrāgninetraṃ

miśita(!)naranakhāgroddhūtahemādrideham ||

śarabham atha munīndraiḥ sevyamānaṃ sitāṅgaṃ

praṇatabhayavināśaṃ bhāvayet pakṣirājam || 3 || (fol. 1v1–2r1)


End

āveśaya 2 bhāṣaya bhāṣaya mohaya mohaya kampaya kampaya bandhaya bandhaya bhūtagraham vandhaya rogagrastam bandhaya yakṣāgraham bandhaya pātālagrahaṃ bandhaya jvālāgraham bandhaya jvālāmukhagraham bandhaya tamohāragraham bandhaya bhūcaragraham bandhaya khecaragraham bandhaya vyutkramagraham bandhaya piśācagraham bandhaya pretagraham bandhayāveśagahma bandhaya ānāveśagraham bandhaya sarvvagrahān marddaya sarvvagrahān troṭaya troṭaya praiṁ traiṁ haiṁ māraya śīghram māraya muñca muñca daha daha paca paca nāśaya nāśaya sarvvaduṣṭān nāśaya hūṁ phaṭ svāhā || || (fol. 7r6–8r3)


«Sub-Colophon»


iti śrī ākāśabhairavakalpe śarabheśāṣṭakastotramantranāma saptadaśo ʼdhyāye || || || || || || (6v4–5)


Colophon

iti mālāmantra[ḥ] || || || || || || || ||


yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

yat sarvvaṃ kṣamyatāṃ deva prasīda parameśvara || 1 || || ||


pāhi māṃ sa(!)raṇāgataṃ || || || || (fol. 8r3–5)

Microfilm Details

Reel No. A 961/53

Date of Filming 13-11-1985

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 28-06-2012

Bibliography