MTM A 961-56 Mālāmantra, Śarabheśāṣṭakastotramantra and Manmathaprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 961/56
Title: Śarabheśāṣṭakastotramantra
Dimensions: 21.4 x 8.5 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 6/290
Remarks:

MTM Reel No. A 961/56

Inventory No. 62106

Title Mālāmantra, Śarabheśāṣṭakastotramantra and Manmathaprayoga

Remarks according to the colophon, the texts are extracted from ākāśabhairavakalpa

Author

Subject Stotra and Mantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.4 x 8.5 cm

Binding Hole(s)

Folios 8

Lines per Folio 8

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/290

Manuscript Features

The preliminary database doesn’t state the text as a MTM but this is a MTM.

The texts in the manuscript are: 1. Mālāmantra 2. Śarabheśāṣṭakastotramantra 3. Manmathaprayoga

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrīśiva uvāca || ||


atha vacmo vayaṃ devi kāmarājaṃ mahāmanum ||

tasya smaraṇamātreṇa muhyanty akhilajantavaḥ || 1 ||


viśam eto ʼkhiladevāya yakṣakinnararākṣasāḥ ||

gaṇāgaṇapiśācāś ca bhūtapretādayo ʼbmike || 2 ||


śrīkāmarājamantrasya sammohana ṛṣiḥ smṛtaḥ ||

tataś chandas tu gāyatrī manmano devatā svayam || 3 ||(fol. 2t1–4)


End

oṁ namaḥ pakṣirājāya niśi kula[śavara]daṃṣṭrā nakhāyāneka koṭibrahmāṇḍakalpālamālālaṅkṛtāya sakalamāhānāgabhūṣaṇāya sarvvabhūtanvāraṇāya nṛsiṃhagarvvanirvvāpaṇāya kāraṇāya sakalaripurambhāṭavīvimoṭanamahānīlāya śarabhasāluvāya hrāṁ hrūṁ praveśaya 2 rogagraham bandhaya bālagraham bandhaya āveśaya 2 bhāṣaya 2 bhāṣaya 2 mohaya 2 kampaya 2 bandhaaya 2 bhūtagraham bandhaya [[rogagraham bandhaya]] yakṣagraham bandhaya pātālagraham bandhaya jvālāgraham bandhaya jvālāmukhagraham bandhaya tamohāragraham bandhaya bhūcaragraham bandhaya khecaragraham bandhaya vyutkramagraham bandhaya piśācagrahaṃ bandhaya pretagraham bandhayāveśagraham bandhaya ānāveśagraham bandhaya sarvvagrahān marddaya sarvvagrahān troṭaya triṭaya praiṁ traiṁ haiṁ māraya 2 śīghram māraya muñca 2 daha 2 paca 2 nāśaya 2 sarvvaduṣṭān nāśaya hūṁ phaṭ svāhā || || (fol. 8b4–9 and on the side)


«Sub-Colophon»


ity ākāśabhairakalpe pratyakṣasiddhiprade umāmaheśvarasamvāde manmathaprayogo nāmaikacatvāśiṃśo ʼdhyāyaḥ || || || || || || || || || (exp. 5t6–7)


«Sub-Colophon»


iti ākāśabhairavakalpe śarabheśāṣṭakastotramantranāma saptadaśo ʼdhyāyaḥ || || || || || (exp. 8b1–2)


Colophon

iti mālā || || || || || || (exp.8t on the side)


Microfilm Details

Reel No. A 961/56

Date of Filming 13-11-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 29-06-2012

Bibliography