B 237-24(2) Ekādaśīvratakathā
Manuscript culture infobox
Filmed in: B 237/24
Title: [Purāṇavacanasaṅgraha]
Dimensions: 21 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/314
Remarks: folio number uncertain;
Reel No. B 237-24(2)
Inventory No. 56168
Title Ekādaśīvratakathā
Remarks end of the 15th chapter and the complete 16th chapter
Author
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 11 cm
Binding Hole none
Folios 2
Lines per Folio 11
Foliation figures in the upper left-hand margin under the marginal title e.ka and in the lower right-hand margin under rāmaḥ
Place of Deposit NAK
Accession No. 2/314
Manuscript Features
The MS is bundled with other short manuscripts. Cf. B 237-24(1) (Purāṇavacanasaṅgraha)
Excerpts
Beginning
(The first 4 folios are missing.)
lam āpnoti yoginī vratakṛn naraḥ ||
mahāpāpaprasa(!)manī mahāpuṇyaphalapradā ||
śrutau kṛṣṇaikādaśī te kathitā yoginī nṛpa(!) ||
paṭhanā(!) chravaṇān martyaḥ sarvapāpat(!) pramucyate || 36 ||
iti śrībrahmavaivarttapurāṇe āṣāḍhakṛṣṇā yoginy ekādaśīvratakathā samāptā || 15 || (fol. 5r1–3)
End
nātaḥ paratarā kācit pavitrā pāpahāriṇī ||
yasyāṃ śete tu deveśaḥ śaṃkhacakragadādharaḥ || 34 ||
tasyāṃ ca pūjyate deva sarvaloka pitāmahaḥ ||
rātrau jāgaraṇaṃ kāryaṃ bhaktiyuktair viśeṣataḥ || 35 ||
evaṃ yaḥ kurute rājan savidhānaṃ vrajottam ||
sarvapāpaharaṃ caiva bhuktimuktipradāyakam ||
śṛṇuyād yaḥ kathāṃ puṇyāṃ śubhāṃ pāpaharāṃ parām ||
aśvamedhasya yajñasya phalam āpnoti mānavaḥ || 37 || || (fol. 6r5–8)
Colophon
iti śrībrahmāṇḍapurāṇe āṣāḍhaśuklā devaśayanī ekādaśīvratakathā samāptā || 16 || || || || || || || || (fol. 6r8–9)
Microfilm Details
Reel No. B 237/24
Date of Filming 17-03-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks text found on exp. 13–14
Catalogued by
Date 00-00-2000