D 33-4(1) Mahālakṣmīvratamāhātmya

From ngmcp
Revision as of 09:45, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: D 33/4
Title: Mahālakṣmīmāhātmya
Dimensions: 33 x 4.1 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 530
Acc No.:
Remarks:

Reel No. D 33/4

Title Mahālakṣmīvratamāhātmya

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 33.0 x 4.1 cm

Binding Hole 1, left of the centre

Folios 54

Lines per Folio 5

Foliation figures in the right and letters in the left margins of the verso

Date of Copying NS 530 (~ 1410 AD)

Place of Deposite Kathmandu

Manuscript Features

The manuscript consists of 64 folios with two texts: Mahālakṣmīvratamāhātmya and Mahālakṣmīpūjāvidhi.

Some folios are damaged at the margins. Missing folios in this part: 44, 46-54.

Excerpts

Beginning

oṃ namaḥ śrīvaḍa(?)mahālakṣmī(!) namaḥ ||

++lava uvāca || ||

āśītikolā(yutha)(?)pūrvvaṃ kolākṣo dānavottamaḥ |
gayākṣolavanākṣaś ca kaniṣṭhau tasya bhātarau(!) ||

tābhyāṃ saha kolākṣas tape(!) suduskaraṃ |
namadā(!)tīram āsādya divyavarṣasahaśrakaṃ ||

tato devaḥ śūlapāni(!) saṃtuṣṭaṃ prāha pārvvatīm |
ganga(?!)devi varaṃ dātu(!) kolā'rthaṃ narmmadātaṭe ||

tato devī mahāgaurī prāptā kolasamīpakaḥ |
uvāca vacanaṃ tasmai gayalavanasamaṃnvitaḥ ||

varaṃ vanīṣva(!) mato(!) hi yajñā na sā tava rocyate |
sa tu mohasamādiṣṭa(ṃ) na dūṇoti(!) sma taṃ varaṃ ||

kṣanaṃ tūṣnī(!) samāsthāya prutyuvāca(!) maheśvarīm |
nāhaṃ striyo vara(!) labdaṃm(!) icchāmi pratigaṃmyatām || (fol. 1v1-5)

Sub-Colophons

|| ❁ || iti mahālavokṣe mahālakṣmīvratamahātme(!) dvitīyo dhyāya || ❁ || (fol. 7r4-5)

|| ❁ || iti gālavokṣe mahālakṣmīvratamāhātmeḥ(!) dṛtavākya tṛtī⁅yo dhyā⁆ya || ❁ || (fol. 10v5)

|| ❁ || iti gālavokṣe mahālakṣmīmahātma salavanavadhaḥ caturtho dhyāya || ❁ || (fol. 13v4-5)

|| ❁ || iti gālavokṣe mahālakṣmīmahātme gaprāsuravadhaḥ senābhaṃgo nāma paṃcamo dhyāyaḥ || ❁ || (fol. 15v3-4)

|| ❁ || iti gālavokṣe mahātmeḥ kolāsuravadhaḥ ṣaṣṭhamo dhyāya || ❁ || (fol. 18v5-19r1)

|| ❁ || iti gālavokṣe mahālakṣme mahātme kolāsuravadhastuti saptamo dhyāyañ ca || ❁ || (fol. 22v2)

etc.

End

iti tad vacanaṃ śrutvā harṣāprasthula(?)locanā |
gamiṣyāmīti saṃjalpena gatā vipro pranāmataḥ ||

daṃtino parisaṃsthitvā tenā(!) sārddha(!) patā(?) vanāt |
kṣaṇena svapurīṃ prāptā sarvvān lokān samāvṛtān ||

alaṃkṛtaṃ cāmarapūrṇṇakuṃbhe dīpojvalai(!) vṛndamālikādibhiḥ ||
videśarājās saha cohu(!) devī mahendralokadṛśā ca nagarīṃ ||

pālikās te janāḥ sarvve saṃhaṃ(?) dīrghamukhena ca |
putrapautraparivṛrttas(!) tato 'nte mokṣam āpnuyāt ||

gālavena hitāthāya(!) purā proktasaṃharṣinā |
vratarām(!) idaṃ loke prabhūtārthaṃ dayālunā ||

ye ca śṛṃti(!) satataṃ vācyamānaṃ narottame |
te putrasaṃyuktā sukhenārthāyane sadā ||

sarvvatīrtheṣu sasnātaḥ devati(!) sarvveḥ pratiṣṭhitā ||
pitaras tarppitās tena yena bhaktā vrataṃ caret ||

pramuditasujanā samṛddhisasyā bhavati sahā vijayā ca bhūmipālānāṃ |
mama vinihitam adadhu(!) dvegunaganagunakanikrāpānagṛhakule gunajñāḥ || ❁ || (fol. 63v1-64r4)

Colophon

iti gālavokṣo mahālakṣmīmāhātme(!) kathāsamuccayo ṣoḍasapaṭala samāptaḥ || ❁ || || iti śrīmahālakṣmīvratadharmmavyākhyānapustakam idaṃ || śubha || || śreyo stu || samvat 530 bhādrapadaśulā || paṃcamo tithau || likṣitam idaṃ || devajñamidhiṃ(?) brahmabhārokena likṣitam idam || ||

udakānalacorebhyo mūṣikebhyas tatheva(!) ca |

rakṣitavyaṃ prayatnena mahākaṣṭena likṣitā || || śubha || (fol. 64r4-65v3)

Microfilm Details

Reel No. D 33/4a

Date of Filming 27-02-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-08-2009