A 586-3 Sambandhādeśa

From ngmcp
Revision as of 09:28, 21 March 2013 by MD (talk) (moved A 586-3(1) Sambandhādeśa to A 586-3 Sambandhādeśa: No MTM)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/3
Title: Sambandhādeśa
Dimensions: 35 x 8.9 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 784
Acc No.: NAK 4/147
Remarks: subject uncertain; b Rabhasanandin, A 1211/10*2; + A 586/4=


Reel No. A 586-3 Inventory No. 59989

Title Sambandhādeśa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 35 x 89 cm

Folios 20

Lines per Folio 8

Foliation numerals in right margin of verso

Date of Copying [[NS]] 784 pauṣa sudi 14

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-147

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

avyayāc ca || svaḥ prātaḥ ca vā ha || tatra nipātāś cādayo ʼsātve(!) ʼvyayāni ||

satvam idaṃ tad ityādusarvvanāmavyapadeśyaṃ viśeṣyaṃ tatonyatretyarthaḥ ||

uccāvaceṣv artheṣu nipatantīti nipātāḥ | (tatrāvap eṣāṃ) dyotakāḥ kepi vācakāḥ kepy anarthakāḥ āgamā iva kepi syuḥ saṃdūyārthasya sādhakāḥ tatra dyotakāś ca vā ha ityādayaḥ yadā ha cā na samuccayavā vīśiṣṭānuṣaṅgād(!) asatvavacanatvāt ekenānabhidhānāt prayoganiyamād guṇāśravaṇāt vācakāḥ śaśvad ityādi

anarthakāḥ kum ityādayaḥ saṃbhūyārthasya sādhakā māsmetyādayaḥ |

ceti samuccaye || vṛkṣaś ca plakṣaś ca naiva ca tathaiva ceti pādapūraṇāvapi |

caneti ced arthe || (tvaṃ ca yāsyasi bhaviṣyati naḥ samīhitaṃ nakaraiḥ paaraprasiddhyarthaḥ | veti vikalpopamānādau || yavair vvā brīhibhir vvā yaotati(!)

śiśire mathitāṃ padminīṃ vānyanyarūpāṃ | ha aha ittyetau viniyogau tvaṃ ha grāmaṃ gaccha aha mahāraṇyaṃ gacchatu svayaṃ ha odanaṃ bhuṃkte upādhyāyam aha śatrūn vyathayati svayaṃ rathena yāti upādhyāyam aha pādena gamayati iti kṣiptāyām api bhavataḥ aha iti pūjārthepi kecit ||

(fol.1v1-8 )

End

antarnatāṅkividhiṣu | upasargasaṃjño bhavati antarṇayati antarddhā antarddhiḥ uapasarge daḥ kiḥ siddhaḥ | ūryyādikārikācviḍācaś ca varṇṇayiṣyāmaḥ nādiparigatyarthe || upasargasaṃjñau bhavtaḥ adher uparibhāvasya pareḥ sarvvatobhāvasya prakaraṇenāvagatatvād gatārthatvaṃ tena pūrvvanipāte niyāmane bhavati adhyāgacchati āgacchati āgacchatyadhiparyyāgacchati āgacchati pari || suḥ pūjāyāṃ || upasargasaṃjñā na bhavati | sustutaṃ caitreṇa upasargābhāvāt ṣatvaṃ na bhavati | atir atikrame ca | upasargasaṃjñā [[na]] bhavati atistutam ityatikramaṇe pūjāyāñ ca || || ❁  || ||

samvat 784 pauṣasudi 14 || ||     ||    (fol.20v3-7)

Microfilm Details

Reel No. A586/3

Date of Filming 28-05-1973

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks The first exposure is twice filmed.

Catalogued by BK

Date 21-04-2004

Bibliography