A 622-19 Dalapūjāpaddhati

From ngmcp
Revision as of 15:33, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 622/19
Title: Bhairavapūjāpaddhati
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 622/19

Inventory No. 9410

Title Dalapūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 9.3 cm

Binding Hole

Folios 96

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/530

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ
śrī 3 mahā(2)bhairavāya namaḥ ||    ||

dalapūjāyā parddhati ||    ||
yajamāna puṣpabhājana || a(3)dyādi || vākya ||

yajamānsaya mānavagotra, śrīśrījayabhūpatīndramallavarmmaṇa(4)ḥ śrī 3 akāśamahābhairaprītyarthaṃ svasainya rakṣaka parasainya bhañjanani(5)mityarthaṃ katuṃ puṣpabhājanaṃ samarppayāmi ||    || (fol. 1v1–5)

End

svā(2)na biya ||

kvākāśaḥ kva samīranaḥ kva dahanaḥ kvāpakva viśvabharāḥ
kva bra(3)hmā ko janārddanaḥ kva bhū⟪ta⟫jagaḥ kvanda(!)
kva devāsurāḥ kalpāntā labhaṭīnata (4) pramuditaḥ śrīsiddhiyogeśvaraḥ
krīḍā nāṭakanāyako vijayate devo mahā(5)bhairavaḥ ||    ||

svāna mālakostā biyaḥ ||    ||
hraḥ astrāya phaṭ ||
thva mantrana (6) bali thvaya || nośiya || bali ||
bhokaruyaḥ || sākṣi thāyaḥ ||    || (fol. 96r1–6)

Colophon

iti śrī 3 mā(96v1)māhbhairavāya | dalapūjāparddhati samāptaḥ ||    ||
śrīśrībhūpatīndramallade[[va]]sa (2) khaḍgasiddhirastuḥ || śubham astu sadāsarvvadā ||    || ۞ ||    || (fol. 96r6–96v2)

Microfilm Details

Reel No. A 622/19

Date of Filming 06-09-1973

Exposures 108

Used Copy Kathmandu

Type of Film positive

Remarks = A 866/22–A 967/1

Catalogued by JM/KT

Date 12-03-2007