A 917-10 to A 918-1 Suvarṇaprabhā(sottamasūtrendrarāja)

From ngmcp
Revision as of 16:06, 21 October 2013 by TG (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 917/10
Title: Suvarṇaprabhā(sottamasūtrendrarāja)
Dimensions: 31 x 5.2 cm x 108 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 789
Acc No.: NAK 4/14
Remarks:

Reel No. A 917/10 to A 918/1

Inventory No. 73374–73375

Title Suvarṇaprabhāsasūtra

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31 x 5.2 cm

Binding Hole

Folios 108

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe … Vajrācārya

Date of Copying NS 789

Place of Deposit NAK

Accession No. 4/14

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsarvabuddhabodhisattebhyaḥ |
namaḥ śrī bhagavatyai āryaprajñāpāramitāyai ||
tad yathā | śrutismṛtigativijaye svāhā,
śruta (!) mayaikasamaye gṛddhakūṭe tathāgataḥ
vijahāra dharmadhātau gaṃbhīre buddhagocare |
bodhisattvasamuccayayā mahākuladevatayā sarasvatyā ca mahādevatayā || śriyā ca mahādevatā | dṛḍhayā ca mahāpṛthivīdevatayā | hārītyā ca mahādevatayā | evaṃpramukhābhir mahādevatābhir anekadevanāgayakṣarākṣasagandharvāsuragaruḍakiṃ(!)nnaramahoragamanuṣyāmanuṣyaiḥ sārddhaṃ || athāyuṣmān ānando bhagavantam etad avocat || kiṃ tāsāṃ ca bhagavan dharmavinayaṃ bhaviṣyat⟪i⟫īti || bhagavān āha etc. (fol. 1v1–4)

End

satāṃ varo yad vijahāra nityaṃ dadāhi me darśanatoyaśītalaṃ |
satvāḥ satṛṣṇā tava rūpadarśane, prahlādaya māṃ karuṇājalena |
kāruṇyabhāvaṃ kuru mahya nāyaka | dadāhi me darśana saumyarūpaṃ,
tvayā hi trātā jagad eva ⟪te⟫ deśitāḥ, śūnyāś ca kāyās tatha śāvakānāṃ |
ākāśatulyā gagaṇasvabhāvā, māyāmarīcidakacandrakalpā |
sarvve ca satvāḥ sukhinaḥ svabhāvā mahānta śūnyāḥ svayanāyakasya ||
atha bhagavān āsanād utthāya brahmasvareṇāvocat | sādhu sādhu te kuladevate śāstā dadāmi sādhu te kuladevate punaś ca sādhvīti || idam avocat bhagavān āttamanās te ca bodhisatvā mahāsatvasamuccayā kuladevatā sarasvatimahādevīpramukhā sā ca sarvvāvatī parṣad asuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti || ○ || (fol. 107r5–v5)

Colophon

āryasuvarṇṇaprabhāsotamasūtrendrarājaḥ parisamāptaḥ || ❁ ||
ye dharmmā hetuprabhavā hetu (!) teṣāṃ tathāgato hy avadat
teṣāṃ ca yo nirodha || ○ || evaṃvādī mahāśramaṇaḥ || ○ ||
deyadharmmo yaṃ pravaramahāyāyinaḥ paramopāsakaśrījaśodharavihāravāsitaḥ (!), vajrācāryya.. .. .. .. .. likhito ʼgamat sampūrṇṇaṃ śubham astu sarvvadā || saṃvat 789 (fol. 108r1–3)

Microfilm Details

Reel No. A 917/10–918/1

Date of Filming 31-07-1984

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks = B 102/6

Catalogued by DA

Date 19-12-2005