B 174-24 to B 175-1 Saubhāgyaratnākara
Manuscript culture infobox
Filmed in: B 175/1
Title: Saubhāgyaratnākara
Dimensions: 24 x 11 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/882
Remarks: continuation from 174/24
Reel No. B 174/24 to B 175/1
Inventory No. 64173
Title Saubhāgyaratnākara
Remarks
Author Vidyānaṃdanātha
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 11.0 cm
Binding Hole
Folios 19
Lines per Folio 9
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/882
Manuscript Features
MS is damaged in right-hand margins on the exposures.
Excerpts
Beginning
rgyodakaṃ gṛhītvā || 4 etā prakaṭayoginyas trailokyamohanecakre samudrāḥ sasiddhayaḥ sāyudhā ///[sa]vāsanāḥ saparivārāḥ sarvopacāraḥ pūjitās tarpitāaḥ saṃtu nama iti cakreśvaryā ⟪+puṣpāṃjali⟩ /// mahaste jaladānena pūjāṃ samarpya mūlavidyayā mūladevīṃ saṃpūjya saṃtarpya tu puṣpāṃjalimādāya mūlamuccārya devīṃ saṃbodhya
abhīṣṭḥā(!)siddhiṃ me dehi śaraṇāgatavatsale
bhaktyā smarpaye tubhyaṃ pra///[va]raṇārccana[ṃ] || || (exp. 2t1–5)
End
|| tadyathā || ||
mūlapaṃcadaśā(kṣaramu?)ccārya mahalakṣmīśvarībṛndamaṇḍitāsanasaṃsthitā sarvasaubhāgyajananī ○○○○○ suṃkṣī || śqrīvidyālakṣmyāṃbāśrīpāººpūººtaºº namaḥ iti madhye saṃpūjya viśeṣārghyaviṃdu⟨..⟩bhis tarpayet || tato vāyavyakoṇē lakṣmī taptakāṃcanakāṃtidakṣiddhīditadadhota(!) (exp. 20t5–8)
Sub-colophon
iti śrīsaccidānaṃdanāthcaraṇāraviṃdadvaṃdvāṃtevāsinā śrīśrīvidyānaṃdanāthena viracite saubhāgyaratnākare saptaḍaśas taraṃgaḥ || 17 || … (exp. 19b9–20t2)
Microfilm Details
Reel No. B 174/24 to B 175/1
Date of Filming 09-01-1972
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 17-05-2010