B 268-9 Amarakoṣa
Manuscript culture infobox
Filmed in: B 268/9
Title: Amarakoṣa
Dimensions: 26 x 9.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1596
Remarks:
Reel No. B 268/9
Inventory No. 2330
Title Amarakośa
Remarks
Author Amarasiṃha
Subject Kośa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.7 x 9.3 cm
Binding Hole
Folios 30
Lines per Folio 7–8
Foliation figures in the upper left-hand margin under the abbreviation a. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 1/1596
Manuscript Features
Available folios are 17–46
The text runs form the somewhat middle of the Nāṭyavarga up to somewhat middle of the Brahmavarga.
Excerpts
Beginning
///ruṇyaṃ karuṇā ghṛṇā ||
kṛpā dayā ʼnukaṃpā syād anukrośo py atho hasaḥ ||
hāso hāsyaṃ 3 ca bībhatsaṃ vikṛtaṃ triṣv idaṃ (2) dvayaṃ 2 ||
visma[[yo]] dbhutam āścaryaṃ citram apy atha bhairavaṃ ||
dāruṇaṃ bhīṣaṇaṃ hīṣmaṃ ghoraṃ bhīmaṃ bhayānakaṃ ||
bhayaṃkaraṃ pra(3)tibhayaṃ ‥ raudraṃ tūgra[[m a]]mī triṣu ||
caturddaśa daratrāsau bhītir bhīḥ sādhvasaṃ bhayaṃ ||
vikāro mānaso bhāvo ʼnubhā(4)vo bhāvabodhakaḥ ||
garvo bhimāno ʼhaṃkāro mānaś cittasamunnatiḥ 1 ||
anādaraḥ paribhavaḥ paribhāvas tiraskri(5)yā || (fol. 17r1–5)
End
upādhyāyo ʼdhyāpakaḥ syā2t syān niṣekādikṛd guruḥ 1 ||
maṃtravhyākhyākṛd ācā(6)rya 1 ādeṣṭā tv adhvare vratī ||
yaṣṭā ca yajamānaś ca 3 sa somavati dīkṣitaḥ 1 ||
rasāśīlo (!) yāyajū(7)ko yajvā tu vidhineṣṭavān 1 ||
sa gīḥpatīṣṭyā sthapatiḥ 1 somapītī tu somapāḥ 2 ||
sarvavedāḥ (8) sa yeneṣṭo yāgaḥ sarvasva dakṣiṇaḥ 1 ||
anūcānaḥ pravacane sāṃge dhītī 1 giros (!) tu yaḥ ||
labdhānujñaḥ samā/// (fol. 46v5–8)
Colophon
(fol.)
Microfilm Details
Reel No. B 268/9
Date of Filming 20-04-1972
Exposures 33
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 23-03-2006