B 4-2 Skandapurāṇa (Kedārakhaṇḍa)
Manuscript culture infobox
Filmed in: B 4/2
Title: Skandapurāṇa
Dimensions: 38.5 x 7.5 cm x 140 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1580
Remarks:
Reel No. B 4/2
Inventory No. 67042
Title Skandapurāṇa (Kedārakhaṇḍa)
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper?
State complete
Size 38.5 x 7.5 cm
Binding Hole(s)
Folios 140
Lines per Page 7
Foliation figures on the verso; in the middle right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1580
Manuscript Features
Excerpts
«Beginning»
❖ śrīgaṇeśāya namaḥ ||
śrībhavānīśaṃkarābhyāṃ namaḥ ||
yasyājñayā jagatsraṣṭā viriñciḥ pālako hariḥ |
saṃharttā kālarudrākhyo namas tasmai pinākine ||
tīrthānām uttamaṃ tīrthaṃ k.setrāṇāṃ k.setram uttamaṃ |
tatraiva naimiṣāraṇye śaunakādyāḥ tapodhanāḥ ||
dīrghasatraṃ prakurvvataḥ (satriṇāṃ svamatena saḥ)
teṣāṃ sandarśanautsukyād āgato hi mahātapāḥ ||
vyāsaśiṣyo mahāprājño lomaśo māmanāmataḥ |
tatrāgataṃ te dadṛśuḥr munayo dīrghasatriṇaḥ ||
uttasthur yugapat sarve sarvvahastāḥ samutsukāḥ |
datvārghyapādyam asakṛn munayo vītakalmaṣāḥ || (fol. 1v1–3)
«End»
sūta uvāca ||
vyāsaprasādāc chrutam asti sarvvaṃ
mayā tataṃ śaṃkararūpam adbhutaṃ |
suvistṛtaṃ cādbhutavedagarbhaṃ
jñānātmakaṃ paramaṃ puṇyarūpaṃ |
śraddhayā parayopetāḥ arcayanti śivaṃ priyaṃ |
śrṇvanti caiva yaṃ bhaktyā śambhor māhātmyam adbhutaṃ |
śivaśāstram idaṃ viprās te yāṃti paramāṃ gatiṃ || || (fol. 140r5–7)
«Colophon»
iti śrīskaṃdapurāṇe kedārakhaṃḍe śaivaśāstre paṃcatriṃśodhyāyaḥ || || me(sadyaṃ) śaṃkaraprītir astu || || (fol. 140r7)
Microfilm Details
Reel No. B 4/2
Date of Filming not mentioned
Exposures 144
Used Copy Kathmandu
Type of Film digital image
Remarks
Catalogued by BK/RK
Date 31-01-2013
Bibliography