C 44-8(12) Śātātapasmṛti
Manuscript culture infobox
Filmed in: C 44/8
Title: Śātātapasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:
Reel No. C 44/8
Title Śātātapasmṛti
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Kutila
Material palm-leaf
State incomplete
Size 30.8 x 4.4 cm
Binding Hole 1, left of the centre
Folios 55
Lines per Folio 6
Foliation letters in the left margin of the verso
Scribe Bhaṭṭa Prabhākaraśūra
Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)
Place of Copying [Nīlī]śālā
Place of Deposit Kaiser Library
Accession No. 423
Manuscript Features
The text belongs to a larger bundle. See C 44/8 for the full manuscript description.
Excerpts
Beginning
❖ namaḥ
sātātapa (!) sukhāsīnaṃm (!) ātmavidyāparāyaṇaṃ
ṛṣayas te samā〇jagmu (!) ddharmaśāstram udāharaṃ ||
brāhmaṇyai brahmaṇaghno ghaḥ kapālaṃ dhārayec chiraṃ |
daśa saṃkīrttyamānas tu tīrthāny antacare (!) dvijaḥ ||
dvādaśeṣu tu ⁅va⁆++ +++++ mānavaḥ
athāśvamedhan dṛṣṭvā tu darśanād eva śudhyati ||
surāpānasya 〇 taptaḥ(!)surāpāṇena suddho bhavati ||
brāhmaṇaḥ suvarṇṇa (!) haṇed rājānan nivedayet ||
vadhena pūto bhavati |
gurudārābhigāmī tu taptāyasīṃ ..+++
++++ṇavimocanā (!) pūto bhavati | eteṣāñ ca yena sambandha (!) tasya tad eva prā〇yaścittam bhavati || (fol. 22v1–3)
End
vaiśvadeve tu saṃ++++dhiḥ sarggasaṃkramaḥ |
naikagrāmīnam
atithiḥ taṃ vijānīyā (!) na punaḥ pūrvvam āgataṃ ||
yanmātām asnute tithiḥ hutāsī snātako dvijaḥ ||
tasyānnasya caturbhāgaṃ hantakāram vidur bbudhāḥ ||
grāsamā+++++ catugrāsan tu puṣkalaṃ ||
ārūḍho naiṣṭhikaṃ dharmaṃ yas tu vyāpadyate punaḥ |
cāndrāyaṇañ caren māsād iti śātātapo bravīt ||
ccharddivi+++++ bhinnabhājanabhojane
pañcagavyena śudhdiḥ syād iti sātātapo bravīt |
abhojyaṃ brāhmaṇasyānnaṃ vṛṣalena nimantritaṃ || ○ || (fols. 23v5–24r2)
Colophon
saṃvat 184 āṣāḍhaśukladivāṣṭamyāṃ ⟪..⟫ ⁅śrī⁆+++ śālāyāṃ bhaṭṭaśrīprabhākaraśūreṇa likhita⁅m iti⁆ || 〇 || ❁ || (fol. 24r2–3)
Microfilm Details
Reel No. C 44/8
Date of Filming 15-10-1970
Exposures 59
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 01-07-2005