C 44-8(2) Vyāsasmṛti(1)
Manuscript culture infobox
Filmed in: C 44/8
Title: Vyāsasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:
Reel No. C 44/8
Title Vyāsasmṛti
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Kutila
Material palm-leaf
State incomplete
Size 30.8 x 4.4 cm
Binding Hole 1, left of the centre
Folios 55
Lines per Folio 6
Foliation letters in the left margin of the verso
Scribe Bhaṭṭa Prabhākaraśūra
Date of Copying NS 184 āṣāḍhaśukla 8 (~ 1064 AD)
Place of Copying [Nīlī]śālā
Place of Deposit Kaiser Library
Accession No. 423
Manuscript Features
The text belongs to a larger bundle. See C 44/8 for the full manuscript description.
Excerpts
Beginning
vyāsovāca | ○ ||
idaṃ vyāsakṛtaṃ śāstraṃ dharmasārasamuccayaṃ
āśrame yāni tīrthāni mo+++ śṛṇohi (!) taḥ (!) ||
gṛhāśramaparo dharmo nāsti nāsti punaḥ punaḥ ||
sarvatīrthaphalaṃ tasya yathoktaṃ yo pi pālayet ||
gurubhakto bhṛtya(po)ṣī dayākṣāntirahiṃsakāḥ (!) ||
nityaṃ jāpī ca hāsī 〇 ca dayākṣāntirahiṃsakāḥ (!) ||
nityañ jāpī ca hāsī caḥ (!) satyavādī jitendriyaḥ ||
svadāra (!) yasya santoṣa (!) paradāravivarjjitaḥ ||
paradārā paradravyā +++ ca dine dine ||
sarvatīrthābhiṣekena pāpaṃ tasya naśyati || (fols. 10v6–11r2)
End
tāvadvarṣasahasrāṇi svarggalo〇k(e) mahīyate |
śata(ṃ) vā japate śūro sahasrād api paṇḍitaḥ |
.. .. .. .. sahasreṣu (jā)pakāya .. .. .. .. (||)
///22 na na dātā dāna (!) ki(m bha)vet ||
indriyāṇāñ jaye śūro dharmañ carati paṇḍitaḥ 〇
satyavādī bhaved yukto dātā bhūtahite rata (!)
dātā bhūtahite ratam (!) iti || (fol. 13v1–2)
Colophon
iti vyāsasmṛtiśāstra (!) samāptaḥ || ❁ || (fol. 13v2)
Microfilm Details
Reel No. C 44/8
Date of Filming 15-10-1970
Exposures 59
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 19-07-2005