C 44-8(5) Bṛhaspatismṛti(2)
Manuscript culture infobox
Filmed in: C 44/8
Title: Bṛhaspatismṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:
Reel No. C 44/8
Title Bṛhaspatismṛti
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 30.8 x 4.4 cm
Binding Hole 1, left of the centre
Folios 55
Lines per Folio 5-6
Foliation letters in the left margin of the verso
Date of Copying NS 184 (~ 1064 AD)
Place of Deposit Kaiser Library
Accession No. 423
Manuscript Features
The text belongs to a larger bundle. See C 44/8 for the full manuscript description.
Excerpts
Beginning
❖ oṃ namaḥ śivāya brahmane namaḥ
iṣṭvā 〇 kratuśataṃ rājā samāptavaradakṣiṇaḥ
bhagavan vāgvidāṃ śreṣṭhām (!) paryapṛcchad bṛhaspatiṃ ||
bhagavan kena ⁅dānena⁆ +++ sukham edhate
yadākṣayam mahātvañ ca tat brūhi vadatā〇m varaḥ ||
evam pṛcchati indreṇa devadedapurohitaḥ
vācaspatimmahātejo (!) bṛhaspatir uvāca ha ||
suvarṇṇadānaṃ ⁅godānaṃ⁆ ++dānañ ca vāsava |
etat prayacchamāno hi sarvapāpai (!) pramucyate |
suvarṇṇa (!) rajataṃ vastram maṇiratnavasūni ca |
sarvam etad bhaved dattaṃ vasudhāṃ yaḥ prayaccha⟪i⟫ti || (fol. 1r1–3)
End
śrotriyāya daridrāya vinītāya tapasvi⁅ne |⁆
vṛttasthāya daridrāya sarvabhūtakṣapāya ca |
īdṛśāyāpare 〇 ++ dattam †alyaṃ sa vīpate† ||
kulan tārayate śakra sapta sapta ca sapta ca ||
bṛhaspatimataṃ puṇyaṃ pavitraṃ pāpanāśanaṃ
cintitaṃ brāhma++ya dharmasaṃsthāpanāya ca |
dharmaśāstra (!) pravarttate dharmaśāstra (!) pravarttata iti || (fol. 3r3–5)
Colophon
iti bṛhaspatismṛti samāpta || ❁ || (fol. 3r5)
Microfilm Details
Reel No. C 44/8
Date of Filming 15-10-1970
Exposures 59
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 20-07-2005