D 33-4(1) Mahālakṣmīvratamāhātmya
Manuscript culture infobox
Filmed in: D 33/4
Title: Mahālakṣmīmāhātmya
Dimensions: 33 x 4.1 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 530
Acc No.:
Remarks:
Reel No. D 33/4
Title Mahālakṣmīvratamāhātmya
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, slightly damaged
Size 33.0 x 4.1 cm
Binding Hole 1, left of the centre
Folios 54
Lines per Folio 5
Foliation figures in the right and letters in the left margins of the verso
Date of Copying NS 530 (~ 1410 AD)
Place of Deposite Kathmandu
Manuscript Features
The manuscript consists of 64 folios with two texts: Mahālakṣmīvratamāhātmya and Mahālakṣmīpūjāvidhi.
Some folios are damaged at the margins. Missing folios in this part: 44, 46-54.
Excerpts
Beginning
oṃ namaḥ śrīvaḍa(?)mahālakṣmī(!) namaḥ ||
++lava uvāca || ||
āśītikolā(yutha)(?)pūrvvaṃ kolākṣo dānavottamaḥ |
gayākṣolavanākṣaś ca kaniṣṭhau tasya bhātarau(!) ||
tābhyāṃ saha kolākṣas tape(!) suduskaraṃ |
namadā(!)tīram āsādya divyavarṣasahaśrakaṃ ||
tato devaḥ śūlapāni(!) saṃtuṣṭaṃ prāha pārvvatīm |
ganga(?!)devi varaṃ dātu(!) kolā'rthaṃ narmmadātaṭe ||
tato devī mahāgaurī prāptā kolasamīpakaḥ |
uvāca vacanaṃ tasmai gayalavanasamaṃnvitaḥ ||
varaṃ vanīṣva(!) mato(!) hi yajñā na sā tava rocyate |
sa tu mohasamādiṣṭa(ṃ) na dūṇoti(!) sma taṃ varaṃ ||
kṣanaṃ tūṣnī(!) samāsthāya prutyuvāca(!) maheśvarīm |
nāhaṃ striyo vara(!) labdaṃm(!) icchāmi pratigaṃmyatām || (fol. 1v1-5)
Sub-Colophons
|| ❁ || iti mahālavokṣe mahālakṣmīvratamahātme(!) dvitīyo dhyāya || ❁ || (fol. 7r4-5)
|| ❁ || iti gālavokṣe mahālakṣmīvratamāhātmeḥ(!) dṛtavākya tṛtī⁅yo dhyā⁆ya || ❁ || (fol. 10v5)
|| ❁ || iti gālavokṣe mahālakṣmīmahātma salavanavadhaḥ caturtho dhyāya || ❁ || (fol. 13v4-5)
|| ❁ || iti gālavokṣe mahālakṣmīmahātme gaprāsuravadhaḥ senābhaṃgo nāma paṃcamo dhyāyaḥ || ❁ || (fol. 15v3-4)
|| ❁ || iti gālavokṣe mahātmeḥ kolāsuravadhaḥ ṣaṣṭhamo dhyāya || ❁ || (fol. 18v5-19r1)
|| ❁ || iti gālavokṣe mahālakṣme mahātme kolāsuravadhastuti saptamo dhyāyañ ca || ❁ || (fol. 22v2)
etc.
End
iti tad vacanaṃ śrutvā harṣāprasthula(?)locanā |
gamiṣyāmīti saṃjalpena gatā vipro pranāmataḥ ||
daṃtino parisaṃsthitvā tenā(!) sārddha(!) patā(?) vanāt |
kṣaṇena svapurīṃ prāptā sarvvān lokān samāvṛtān ||
alaṃkṛtaṃ cāmarapūrṇṇakuṃbhe dīpojvalai(!) vṛndamālikādibhiḥ ||
videśarājās saha cohu(!) devī mahendralokadṛśā ca nagarīṃ ||
pālikās te janāḥ sarvve saṃhaṃ(?) dīrghamukhena ca |
putrapautraparivṛrttas(!) tato 'nte mokṣam āpnuyāt ||
gālavena hitāthāya(!) purā proktasaṃharṣinā |
vratarām(!) idaṃ loke prabhūtārthaṃ dayālunā ||
ye ca śṛṃti(!) satataṃ vācyamānaṃ narottame |
te putrasaṃyuktā sukhenārthāyane sadā ||
sarvvatīrtheṣu sasnātaḥ devati(!) sarvveḥ pratiṣṭhitā ||
pitaras tarppitās tena yena bhaktā vrataṃ caret ||
pramuditasujanā samṛddhisasyā bhavati sahā vijayā ca bhūmipālānāṃ |
mama vinihitam adadhu(!) dvegunaganagunakanikrāpānagṛhakule gunajñāḥ || ❁ || (fol. 63v1-64r4)
Colophon
iti gālavokṣo mahālakṣmīmāhātme(!) kathāsamuccayo ṣoḍasapaṭala samāptaḥ || ❁ || || iti śrīmahālakṣmīvratadharmmavyākhyānapustakam idaṃ || śubha || || śreyo stu || samvat 530 bhādrapadaśulā || paṃcamo tithau || likṣitam idaṃ || devajñamidhiṃ(?) brahmabhārokena likṣitam idam || ||
udakānalacorebhyo mūṣikebhyas tatheva(!) ca |
rakṣitavyaṃ prayatnena mahākaṣṭena likṣitā || || śubha || (fol. 64r4-65v3)
Microfilm Details
Reel No. D 33/4a
Date of Filming 27-02-1972
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 07-08-2009