D 33-4(2) (Mahālakṣmīpūjāvidhi)

From ngmcp
Revision as of 09:46, 24 January 2013 by AM (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: D 33/4
Title: [Mahālakṣmīpūjāvidhi]
Dimensions: 33 x 4.1 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 530
Acc No.:
Remarks:

Reel No. D 33/4

Title [Mahālakṣmīpūjavidhi]

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.0 x 4.1 cm

Binding Hole 1, left of the centre

Folios 10

Lines per Folio 5

Foliation figures in the right and letters in the left margins of the verso

Date of Copying NS 530

Place of Deposite Kathmandu

Manuscript Features

The manuscript consists of 64 folios with two texts: Mahālakṣmīpūjāvidhi and Mahālakṣmīvratamāhātmya. Both have their separate foliation.

Missing folio in this part: No 4

Excerpts

Beginning

oṃ namaḥ mahālakṣmī(!) namaḥ || ⁅oṃ namo baḍa⁆mahālakṣmī astrāya phaṭ 3 || oṃ saḥ hṛdayāya namaḥ || oṃ dāṃsi rase svāhā || oṃ lasikhāye vopaṭ || oṃ lakṣmīkavacāyaḥ hūṃ || oṃ na netrāya namaḥ || oṃ ma astrāya phaṭ || || arghayāmrapūjā || || hṛdayādina || oṃ hṛdayā namaḥ || sirase namaḥ || oṃ sikhāya namaḥ || oṃ kavacāya namaḥ || oṃ netrāya namaḥ || oṃ astrāya phaṭ 3 || dvārapūjā || || caṃḍāya namaḥ || pracaṃḍāya namaḥ || ganapatanaye namaḥ gurubhyo namaḥ || maṃdine namaḥ || mahākālāya namaḥ || (fol. 1v1-4)

End

oṃ namo stu te mahālakṣmī(!) visvarūpadharāya ca | śūtragaṃṭhisu(?)sasthāya(!) viśvarūpī(!) namo stu te || tato rātryarddham || caṃdravrataṃ ca kāra[[⁅‥⁆]] || || puna(!) devī(!) pūjayet || triaṃjalimūlamaṃtrana(!) || || stutiś ca || brāhmanapūjana(!) || bhojanaṃ + oṃ namaḥ caṃdrāye(!) || oṃ kṣīrod(ī)rṇṇasaṃbhūtā jagadānaṃdakārakaḥ | vratasya kriyate ++++ bhūtatvam eva hi || || (fol. 10v3-5)

bahuśrutāṃta asyāṃga sarvvājajñakriy⁅yā tathā |
bhāvasuddhi⁆ dayā satām iti dharmmasya niścaya(!) ||
kāvyasā(stravi)nodena kālo gacchati dhīmatāṃ |
(vya)śanena hi mūrṣāṇāṃ nidrākalahahena(!) vā ||
devānām uttamo devo uṣṇaśītalamaṇḍalau |
praṇamya mū(rdhn)āś caraṇau divākaraniśākarau ||
timitāritimiraṃ hanti saṃkākā iti vigrahā |
vayaṃ kākā vayṃ kākā iti raṭhantīva vāyaśā || (11(?)r1-3)<ref name="ftn1">It is not clear if this last folio belongs to the original manuscript, as the writing looks slightly different from that on the other folios.</ref>

<references/>

Microfilm Details

Reel No. D 33/4

Date of Filming 27-02-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-08-2009