A 1113-19(6) Devīmāhātmya
Manuscript culture infobox
Filmed in: A 1113/19
Title: Devīmāhātmya
Dimensions: 24.5 x 11.7 cm x 62 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1989
Acc No.: NAK 6/743
Remarks:
Reel No. A 1113/19f
MTM Inventory No. 107270
Title Devīmāhātmya
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, damaged
Size 24.5 x 11.7 cm
Binding Hole
Folios 62
Lines per Folio 9–10
Foliation
Scribe Devadatta Upādhyāya
Place of Deposit NAK
Accession No. 6/743f
Manuscript Features
Excerpts
Beginning
prathamacaritrasya brahmā ṛṣiḥ mahākālī devatā ||
gāyatrīchaṃdaḥ || nadā (!) śaktiḥ || raktadaṃtikābījaṃ ||
agnitattvaṃ || ṛgvedasvarūpaṃ || śrīmahākālīprītyārthaṃ (!) prathamacaritrajape viniyogaḥ || (fol. 15r1–3)
End
mārkaṃḍeya u. || 26 ||
iti datvā tayor devī yathābhilīṣitaṃ (!) varaṃ || 27 ||
babhūvāṃtarhitā sadyo bhāktyā (!) tābhyām abhiṣṭutā ||
evaṃ devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||
sūryāj janmasamāsādya sāvarṇir bhavitā manuḥ || 29 ||
oṃ hrīṃ phaṭ svāhā (fol. 53v3–5)
Sub-colophon
iti śrīmākaṇḍe (!) pūrāṇe (!) sāvarṇike manvaṃtare
devimahātmeḥ (!) madhukaiṭavadho (!) nāma prathamodhyāyaḥ || 1 ||
iti mārkaṇḍeyapurāṇe sāvarṇike manvāṃtare (!) devimahātme (!) mahiṣāsurasainyavadhonāma dvitiyodhyāya (!) || 2 || (fol. 24v3–4)
iti mārkaṇḍeyapurāṇe sāvarṇike manvaṃtare devimahātme (!) mahiṣāsuravādhonāma (!) tṛtiyodhyāya (!) || ❁ || (fol. 27r7–8)
īti (!) māṛkaṇḍeyapurāṇe sāvarṇike manvaṃtare devimahātme (!) sakrādistutir (!) nāma caturthodhyāyaḥ || 4 || (fol. 30r7–8)
īti (!) mārkaṇḍeyapūrāṇe (!) sāvarṇike manvaṃtare devimahātme (!) devyā sutasaṃvādonāma (!) paṃcamodhyāyaḥ || (fol. 35r7–8)
iti mārkaṇḍeyapurāṇe sāvarṇike manvaṃtare devīmāhātme (!) dhumralocanavadhonāma (!) ṣaṣṭho ʼdhyāyaḥ || 6 || (fol. 36v4–5)
iti mārkaṇḍeyapurāṇe sāvarṇīke (!) manvaṃtare devimahātmye (!) caṃḍamuḍavadhānāma (!) saptamodhāya (!) || 7 || (fol. 38r4–5)
īti (!) mārkaṃḍepurāṇe (!) sāvarṇike manvantvare (!) devimahātme (!) raktabijavadhonāma (!) aṣṭamodhyāyaḥ || 8 || (fol. 42r2–3)
iti mārkaṃḍeyapurāṇe sāvarṇike manvantare devīmahātme (!) niśuṃbhyavadhonāma (!) navamo ʼdhyāyaḥ || 9 || (fol. 44v4–5)
īti (!) māṛkaṃḍeyapūrāṇe (!) sārvarṇike (!) manvaṃtare devimahātmye (!) śuṃbhavadhonāma dasamodhyāyaḥ (!) || 10 || (fol. 46v1–2)
iti mākaṃḍeyapurāṇe sāvarṇike manvaṃtare devimāhātmye (!) nārāyanistutirnāmaikādasodhyāya (!) || 11 || (fol. 50r3–4)
iti mārkaṇḍeyapurāṇe sāvarṇīke (!) manvaṃtare devīmāhātmye bhagavativākyāṃnāma (!) dvādaśodhyāya (!) || (fol. 52v1–2)
Colophon
iti mārkaṃḍeyapurāṇe sāvarṇike manvaṃtare devimāhātmye (!) surathavaiśyayor varapradānaṃnāma trayadasodhyāyaḥ (!) || 13 || (fol. 53v5–6)
uvāca ||
śrīsāke (!) 1854 śrīsamvat 1986 sāla kauṃḍinye (!) gograsya sadāśivasavarṇaprapautrāyaḥ (!) suta (!) śrīkāṃtasarmaṇa (!) prauyaḥ (!) suta (!) bālakṛṣṇaḥ (!) putrāyaḥ (!) sutaḥ || hariṣṇa (!) sarmaṇa (!) putrāyaḥ (!) suteḥ (!) || devadattapādhyā (!) pyākuralapustakaṃ liṣitaṃ śrīrāmakṛṣṇaḥ subham (!) astu (fol. 53v6–9)
Microfilm Details
Reel No. A 1113/19f
Date of Filming 03-07-1986
Exposures 67
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AD
Date 25-05-2005