A 1113-8(3) Śvetakālīsahasranāmastotra
Manuscript culture infobox
Filmed in: A 1113/8
Title: Śvetakālīsahasranāmastotra
Dimensions: 24.4 x 13.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1100
Remarks:
Reel No. A 1113/8c
MTM Inventory No. 103781
Title Śvetakālīsahasranāmastotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 24.4 x 13.3 cm
Binding Hole
Folios 12
Lines per Folio 11
Foliation
Place of Deposit NAK
Accession No. 6/1100c
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
kailāsaśikharāsīnaṃ prasannamukhapaṅkajaṃ ||
gaṇeśaskandanandyādipramathaiḥ parisevitaṃ || 1 ||
surāsuraiḥ stūyamānaṃ mahābhairavarūpiṇam |
śaṅkaraṃ pariprapacha (!) praṇamya girinandinī | 2 ||
devy uvāca ||
bhagavan sarvadharmajña sarvabhūtahiterata (!) |
sarvāgamārthatatvajña (!) sarveśvara jagatpate | 3 ||
śvetakālyā mahādevyā ya (!) tvayā sūcitaṃ purā ||
stotraṃ sahasranāmākhyaṃ tad idānīṃ vada prabho || 4 ||
īśvara uvāca |
kathayāmi varārohe rahasyātirahasyakaṃ |
sārātsārataraṃ caiva sarvatantreṣu gopitaṃ | 5 | (fol. 3r6–11)
End
svargaṃ mokṣaṃ mahādevyā gaṇatvaṃ ca sudurlabhaṃ |
kīrttayan nāmasāhasraṃ prāpnuyāt sādhakottamaḥ || 90 ||
saṃprāpya maṃtram etasya guruvaktrān maheśvari |
sahasranāmastotraṃ ca paṭhanīyaṃ prayatnataḥ || 91 ||
vinā maṃtraṃ paṭhitvā tu rairavaṃ narakaṃ vrajet |
tasmāt pūrvam maheśāni maṃtradīkṣāṃ samācaret || 92 ||
dvādaśārṇamahāmaṃtraṃ ⟪mālāmaṃtra⟫ śatākṣaraṃ ||
triḥ sa⟪kṛ⟫ccoccaret pūrvam anyathā niṣphalaṃ bhavet || 93 ||
tato divyaṃ kavacam etannāmasahasrakaṃ (!) ||
paṭhan siddhim avāpnoti śvetakāliprasādataḥ || 94 || (fol. 10v8–11r1)
Colophon
īti (!) śrīvāḍavānalīye mahātaṃtre aṣṭādaśasāhasrikāyāṃ śrīśvetakālīsahsranāmastotraṃ samāptam || śubham || || (fol. 11r1–2)
Microfilm Details
Reel No. A 1113/8c
Date of Filming 02-07-1986
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AD
Date 09-05-2005