A 917-10 to A 918-1 Suvarṇaprabhā(sottamasūtrendrarāja)
Manuscript culture infobox
Filmed in: A 917/10
Title: Suvarṇaprabhā(sottamasūtrendrarāja)
Dimensions: 31 x 5.2 cm x 108 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: NS 789
Acc No.: NAK 4/14
Remarks:
Reel No. A 917/10 to A 918/1
Inventory No. 73374–73375
Title Suvarṇaprabhāsasūtra
Remarks
Author
Subject Bauddhasūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31 x 5.2 cm
Binding Hole
Folios 108
Lines per Folio 5
Foliation figures in the right margin of the verso
Scribe … Vajrācārya
Date of Copying NS 789
Place of Deposit NAK
Accession No. 4/14
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīsarvabuddhabodhisattebhyaḥ |
namaḥ śrī bhagavatyai āryaprajñāpāramitāyai ||
tad yathā | śrutismṛtigativijaye svāhā,
śruta (!) mayaikasamaye gṛddhakūṭe tathāgataḥ
vijahāra dharmadhātau gaṃbhīre buddhagocare |
bodhisattvasamuccayayā mahākuladevatayā sarasvatyā ca mahādevatayā || śriyā ca mahādevatā | dṛḍhayā ca mahāpṛthivīdevatayā | hārītyā ca mahādevatayā | evaṃpramukhābhir mahādevatābhir anekadevanāgayakṣarākṣasagandharvāsuragaruḍakiṃ(!)nnaramahoragamanuṣyāmanuṣyaiḥ sārddhaṃ || athāyuṣmān ānando bhagavantam etad avocat || kiṃ tāsāṃ ca bhagavan dharmavinayaṃ bhaviṣyat⟪i⟫īti || bhagavān āha etc. (fol. 1v1–4)
End
satāṃ varo yad vijahāra nityaṃ dadāhi me darśanatoyaśītalaṃ |
satvāḥ satṛṣṇā tava rūpadarśane, prahlādaya māṃ karuṇājalena |
kāruṇyabhāvaṃ kuru mahya nāyaka | dadāhi me darśana saumyarūpaṃ,
tvayā hi trātā jagad eva ⟪te⟫ deśitāḥ, śūnyāś ca kāyās tatha śāvakānāṃ |
ākāśatulyā gagaṇasvabhāvā, māyāmarīcidakacandrakalpā |
sarvve ca satvāḥ sukhinaḥ svabhāvā mahānta śūnyāḥ svayanāyakasya ||
atha bhagavān āsanād utthāya brahmasvareṇāvocat | sādhu sādhu te kuladevate śāstā dadāmi sādhu te kuladevate punaś ca sādhvīti || idam avocat bhagavān āttamanās te ca bodhisatvā mahāsatvasamuccayā kuladevatā sarasvatimahādevīpramukhā sā ca sarvvāvatī parṣad asuragaruḍakinnaramahoragādipramukhā bhagavato bhāṣitam abhyanandann iti || ○ || (fol. 107r5–v5)
Colophon
āryasuvarṇṇaprabhāsotamasūtrendrarājaḥ parisamāptaḥ || ❁ ||
ye dharmmā hetuprabhavā hetu (!) teṣāṃ tathāgato hy avadat
teṣāṃ ca yo nirodha || ○ || evaṃvādī mahāśramaṇaḥ || ○ ||
deyadharmmo yaṃ pravaramahāyāyinaḥ paramopāsakaśrījaśodharavihāravāsitaḥ (!), vajrācāryya.. .. .. .. .. likhito ʼgamat sampūrṇṇaṃ śubham astu sarvvadā || saṃvat 789 (fol. 108r1–3)
Microfilm Details
Reel No. A 917/10–918/1
Date of Filming 31-07-1984
Exposures 115
Used Copy Kathmandu
Type of Film positive
Remarks = B 102/6
Catalogued by DA
Date 19-12-2005