B 13-36 Śivarātrivratakathā
Manuscript culture infobox
Filmed in: B 13/36
Title: Śivarātrikathā
Dimensions: 33 x 5 cm x 58 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1003
Remarks:
Reel No. B 13/36
Inventory No. 66520 + 66521
Title Śivarātrivratakathā vidhānasahitā
Remarks (with Śivarātrividhāna); assigned to the Padmapurāṇa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete and damaged
Size 33 x 5 cm
Binding Hole 1 in the centre left
Folios 58
Lines per Folio 5-7
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-1003
Manuscript Features
Fol. 51 is missing.
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
praṇamya śirasā devaṃ śaṃbhuṃ cānantaveṣṭhitaṃ |
avyaktam avyayaṃ śāṃta(!) lokanātham aśam bhavaṃ ||
athātaḥ saṃpravakṣyāmi kathāṃ paurāṇikī(!) śubhāṃ |
yathāvṛttaṃ mṛgavyādhe tatra vai śvetaparvvate ||
ahicchatraṃ purī nāma ādau brāhmaṇanirmmitaṃ |
mucukundo mahārājā dharmmaśaktamanaḥ sadā || (fol.1v1–3)
Sub-Colophons
iti padmapurāṇe mucukundopākhyāne narakādhyāyaḥ prathamaḥ || (fol. 12r3-4)
iti narakādhyāyaḥ samāptaḥ || (fol. 16v2)
iti padmapurāṇe vyādhasambodhano nāma tṛtīyaḥ || (fol. 18v1-2)
iti padmapurāṇe mucukundopākhyānaṃ śivarātrikathā samāpta(!) || ○ || (fol. 24r1)
iti śivarātrinirṇṇayaḥ samāptaḥ ||
|| itihāsaṃ punar devi apūrvvaṃ kathayāmi te | (fol. 48r1)
End
kṛtvā mune japaṃ ho///(bhājaye) śivaśāsana(!) |
yavatilāṃs tu homaṃ ca haviṣānne viśeṣataḥ ||
vācayec chivabhaktis(!) tu yaḥ śṛṇoti subhāvitaḥ |
ubhau tau puṇyakarmmāṇau niyatau svargagāminau || (fol. 59r5–6)
Colophon
iti śivarātrividhāne(!) samāptaṃ || (fol. 59r7)
Microfilm Details
Reel No. B 13/37
Date of Filming 16-09-1970
Exposures 59
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002