C 44-8(4) Dakṣasmṛti
Manuscript culture infobox
Filmed in: C 44/8
Title: Dakṣasmṛti
Dimensions: 30.8 x 4.4 cm x 55 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 184
Acc No.: Kesar 423
Remarks:
Reel No. C 44/8
Title Dakṣasmṛti
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 30.8 x 4.4 cm
Binding Hole 1, left of the centre
Folios 55
Lines per Folio 5–6
Foliation letters in the left margin of the verso
Date of Copying NS 184 (~ 1064 AD)
Place of Deposit Kaiser Library
Accession No. 423
Manuscript Features
The text belongs to a larger bundle. See C 44/8 for the full manuscript description.
Excerpts
Beginning
oṃ sarvvadharmmārthatattvajñaḥ sarvvavedavidām varaḥ |
pāragaḥ sarvvavidyānān dakṣo nāma prajāpatiḥ ||
utpattiḥ pralayaś caiva sthiti (!) saṃ〇hāra eva ca |
sarvvam ātmani tiṣṭheta ātmā brahmaṇy avasthitaḥ ||
brahmacārī gṛhasthaś ca vānaprastho yatis tathā |
eteṣān tu hitārthāyan (!) dakṣaḥ śāstra〇m akalpayat ||
jātamātraḥ śiśus tāvad yāvad aṣṭasamāhvayaḥ |
sa hi garbhbhasamo jñeyo vyaktimātrapradarśakaḥ ||
bhakṣyābhakṣye tathā peye vācyāvācye 〇 tathānṛte |
asmin kālo (!) na doṣa syāt sa yāva (!) nopanīyate ||
upanītasya doṣo sti kriyamāṇ(ai)r vigarhitaiḥ || (fol. 24r2–6)
End
dvaitapkṣāḥ samākhyātāḥ ye dvaiteṣu vyavasthitāḥ ||
advaitinām pravakṣyāmi yathā dharma (!) suniścitam (!) 〇|
atrātmavyatirekeṇa dvitīyaṃ yadi paśyati ||
tataḥ śāstrāṇy adhīyante śrūyate (!) granthavistarāḥ |
agnihotrī tapasvī ca ṛṇavān mṛ〇yate yadi |
tapaś caivāgnihotrañ ca sa〇rvvan taddhaninām bhavet |
yaduktan dakṣaśāstre tv āśramāṇan (!) tu pālanam ||
adhīya〇te tu ye viprā gacchaṃty amaralokatāṅ
gacchaṃty amaralokatām iti || ❁ || (fol. *36v1–4)
Colophon
Microfilm Details
Reel No. C 44/8
Date of Filming 15-10-1970
Exposures 59
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 23-06-2005