C 6-15(2) Mahārahasyasaṃpradāyaśrīkrama

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/15
Title: Mahārahasyasampradāyapaścimārcanapaddhati
Dimensions: 19.9 x 5.1 cm x 44 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 331
Acc No.: Kesar 79
Remarks: folio number uncertain; C 6/15B?

Reel No. C 6-15

Title Mahārahasyasaṃpradāyaśrīkrama

Subject Karmakāṇḍa, Tantra

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 5.0 x 20.0 cm

Binding Hole 1, left of the centre

Folios 149

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying NS 331 (~ 1211 AD)

Place of Deposit Kaisar Library

Accession No. 79

Manuscript Features

The manuscript contains two texts, which have been written by the same hand and have their own foliation each:

Writing is rubbed off on some folios, others are damaged by worms and a few are broken with some parts missing. The second half of the manuscript is more affected by damage than the first.

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

yā sūkṣmādicatuṣkapaṃcakavṛtā jñānāvabodhānvitau
ṣaṭkenāpi caṣka(!)paṃcakacatuś cāvṛtti(?) viśvaṃ sthitā |
ājñānaṃdamahāprabodhajananī śrīraudrīṃ namāmy aṃbikāḥ || <ref>The last pāda is unmetrical, one pāda is missing.</ref>

catuṣkaṃ paṃcakaṃ ṣaṭkaṃ catuṣkaṃ paṃcakaṃ catuḥ |
ādau pīṭhacatuṣkaṃ tu catvāro pīṭhadevatā |
yoginīpaṃcakaṃ caiva jñānaṣaṭkas tu m eva ca |
ratnapaṃcakasaṃyuktaṃ siddhacatvāri pūjayet |
kulāṣṭakasamāyuktaṃ ṣat(!)devyā tu samanvitam |
nayaṣoḍaśakaṃ yac ca samagraṃ tatra pūjayet |
gurumaṇḍalavinirmuktaṃ yojayet satataṃ kramaṃ |
tat sarvva(!) nisphalaṃ tasya kramabhraṣṭo pi jāyate |
pūjayetu mahādevakramayuktividhānataḥ |
gurumaṇḍalapṛṣṭhe tu kramamaṇḍala(!) pūjayet ||

aiṃ hrīṃ śrīṃ sphuṃ sphūṃ bhagavati ambe vajrāsanāya jīvaṃ rakṣa rakṣa hreṃ phaṭ svāhā || (fol. 1v1-2r4) <references/>

End

saptasāgaraparyantaṃ saptadvīpasamanvitaṃ |
mukhaṇḍamaṇḍalākāraṃ maṅgalaṃ taṃ namāmy ahaṃ ||

hrīṃ ..sphrīṃ hrīṃ hreṃ jyreṃ

gaccha gaccha parasthānaṃ yatra yatra niraṃjanaḥ |
gacchaṃtu devatāḥ sarve svasthānaṃ sthānaṃ māśrayet

hrīṃ rhrīṃ rphrīṃ phaṭ svāhā ||

naṃdaṃtu sādhakakulā aṇimādisiddhā
sāpāyataṃtusama(ṃ)yadviṣayoginīnāṃ
sā sāṃbhavi haratu kāpisaādisiddhāṃ
yasyāṃ guruścaraṇapaṃkajam eva labdhaṃ || ❁ || (fol.43v2-44r1)

Colophon

iti śrīmahārahasyasaṃpradāyaśrīkramaṃ samāptam || ❁ || śreyo 'stu || rājādhirājaparameśvaraparamabhaṭṭārakaśrīmadarimalladevasya vijayona(!) || saṃ 331 śrāvaṇaśudi 7 (fol. 44r1-3)

Microfilm Details

Reel No. C 6/15b

Date of Filming 16-11-1975

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 07-12-2012