E 169-4(4) Duḥsvapnanāśanastotra
Manuscript culture infobox
Filmed in: E 169/4
Title: Pañcavaktrastotra
Dimensions: 17.2 x 7.2 cm x 12 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 169/4
Title *Duḥsvapnanāśanastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper, thyasaphu
State complete
Size 17.2 x 7.2 cm
Folios 9
Lines per Folio 7
Foliation no foliation
Owner of MS Rājopādhyāya
Place of Deposit Patan
Accession No. E 2910
Manuscript Features
The manuscript contains four stotras:
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
śatānīka uvāca ||
mayā hi devadevasya viṣṇor amitatejasaḥ |
śrutāḥ saṃbhūtayaḥ sarvvā, gadatas tava suvrata, ||
yadi prasanno bhagavā,n anugrāhyo smi vā yadi |
tad ahaṃ śrotum icchāmi, nṛṇāṃ duḥsvapnanāśanaṃ || (X7a1-4)
End
varāhasadvāmanamatsyakūrmma,m arātividhvaṃsanarārddhasiṃhaṃ |
yaṃ sṛṣṭikartāram anantam īśaṃ, taṃ (vāsu)devaṃ śaraṇaṃ prapadye ||
śrīvatsāṅkamahādevaṃ devaguhyam anottamaṃ(!) | prapa (X15b5-7)
‥ brahmānaṃ<ref name="ftn1">Sanskrit in this portion is quite corrupt and I am not marking words here with sic signs (!). </ref> śulapāṇiṃ harī amarapatiṃ bhāskaraṃ dukha |
‥ vāhnaṃ ‥ (saṃ) jalapatim anīlaṃ dharmmam āhyā phaṇīṃdraṃ |
devāṃ devī samastā graham u ‥tṛ‥ pakṣanakṣatrā, jakṣataikhā vyastā,
samastā, sakalaparivṛtā, satataṃ namāmi || śubha || (X16,4)
<references/>
Microfilm Details
Reel No. E 169/4
Date of Filming 09-01-1977
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 03-04-2003
<references/>