E 169-5(3) Gītāsāra
Manuscript culture infobox
Filmed in: E 169/5
Title: Gītāsāra
Dimensions: 16.3 x 7 cm x 51 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 169/5
Title Gītāsāra
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper, thyasaphu
State complete
Size 16.3 x 7 cm
Folios 7
Lines per Folio 6-7
Foliation figures in the right margin of the verso
Owner / Deliverer Rājopādhyāya
Place of Deposit Patan
Accession No. E 2911
Manuscript Features
The text is written in functional Sanskrit. Beginning of the text is missing.
The manuscript contains three stotras:
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya ||
śrībhagavān uvāca ||
oṃm(!) ity ekākṣaraṃ brahmaviṣṇurudrā ṛṣayaḥ … viniyogaḥ |
malanirmocanaṃ puṃsāṃ jalasnānaṃ dine dine |
sakṛd gītāmbhasi snānaṃ saṃsāramalanāśanaṃ ||
arjjuna uvāca ||
oṃkārasya ca māhātmyaṃ, rūpaṃ sthānaṃ paraṃ tathā, |
tat sarvvaṃ śrotum icchāmi, brūhi me puruṣottamaṃ(!) || (exp. 24 top1-bottom2)
End
sarvvaśāstramayī gītā sarvvadharmmamayo manuḥ |
sarvvatīrthamayī gaṃgā sarvvadevamayo hariḥ ||
pādaṃ vāpy arddhapādam vā, ślokaṃ ślokārddham eva ca |
nityaṃ dhārayate vipra sa mokṣam adhigacchati , ||
pūjākoṭisamaṃ stotraṃ, stotrakoṭisamo japaḥ |
japakoṭisamaṃ dhyānaṃ, dhyānakiṭisamo layaḥ || 80 || (exp. 34 top1–bottom4)
Colophon
iti śrīkṛṣṇārjunasaṃvāde, śrīkṛṣṇakṛtagītāsāraṃ samāptaṃ || (exp. 34bottom 4)
Microfilm Details
Reel No. E 169/5
Date of Filming 09-01-1977
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 18-04-2003