MTM A 961-56 Mālāmantra, Śarabheśāṣṭakastotramantra and Manmathaprayoga
Manuscript culture infobox
Filmed in: A 961/56
Title: Śarabheśāṣṭakastotramantra
Dimensions: 21.4 x 8.5 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 6/290
Remarks:
MTM Reel No. A 961/56
Inventory No. 62106
Title Mālāmantra, Śarabheśāṣṭakastotramantra and Manmathaprayoga
Remarks according to the colophon, the texts are extracted from ākāśabhairavakalpa
Author
Subject Stotra and Mantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.4 x 8.5 cm
Binding Hole(s)
Folios 8
Lines per Folio 8
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/290
Manuscript Features
The preliminary database doesn’t state the text as a MTM but this is a MTM.
The texts in the manuscript are: 1. Mālāmantra 2. Śarabheśāṣṭakastotramantra 3. Manmathaprayoga
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīśiva uvāca || ||
atha vacmo vayaṃ devi kāmarājaṃ mahāmanum ||
tasya smaraṇamātreṇa muhyanty akhilajantavaḥ || 1 ||
viśam eto ʼkhiladevāya yakṣakinnararākṣasāḥ ||
gaṇāgaṇapiśācāś ca bhūtapretādayo ʼbmike || 2 ||
śrīkāmarājamantrasya sammohana ṛṣiḥ smṛtaḥ ||
tataś chandas tu gāyatrī manmano devatā svayam || 3 ||(fol. 2t1–4)
End
oṁ namaḥ pakṣirājāya niśi kula[śavara]daṃṣṭrā nakhāyāneka koṭibrahmāṇḍakalpālamālālaṅkṛtāya sakalamāhānāgabhūṣaṇāya sarvvabhūtanvāraṇāya nṛsiṃhagarvvanirvvāpaṇāya kāraṇāya sakalaripurambhāṭavīvimoṭanamahānīlāya śarabhasāluvāya hrāṁ hrūṁ praveśaya 2 rogagraham bandhaya bālagraham bandhaya āveśaya 2 bhāṣaya 2 bhāṣaya 2 mohaya 2 kampaya 2 bandhaaya 2 bhūtagraham bandhaya [[rogagraham bandhaya]] yakṣagraham bandhaya pātālagraham bandhaya jvālāgraham bandhaya jvālāmukhagraham bandhaya tamohāragraham bandhaya bhūcaragraham bandhaya khecaragraham bandhaya vyutkramagraham bandhaya piśācagrahaṃ bandhaya pretagraham bandhayāveśagraham bandhaya ānāveśagraham bandhaya sarvvagrahān marddaya sarvvagrahān troṭaya triṭaya praiṁ traiṁ haiṁ māraya 2 śīghram māraya muñca 2 daha 2 paca 2 nāśaya 2 sarvvaduṣṭān nāśaya hūṁ phaṭ svāhā || || (fol. 8b4–9 and on the side)
«Sub-Colophon»
ity ākāśabhairakalpe pratyakṣasiddhiprade umāmaheśvarasamvāde manmathaprayogo nāmaikacatvāśiṃśo ʼdhyāyaḥ || || || || || || || || || (exp. 5t6–7)
«Sub-Colophon»
iti ākāśabhairavakalpe śarabheśāṣṭakastotramantranāma saptadaśo ʼdhyāyaḥ || || || || || (exp. 8b1–2)
Colophon
iti mālā || || || || || || (exp.8t on the side)
Microfilm Details
Reel No. A 961/56
Date of Filming 13-11-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 29-06-2012
Bibliography