A 1033-2(1) Aśokavratamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1033/2
Title: Aśokavratamāhātmya
Dimensions: 35 x 11.6 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/968
Remarks:

Reel No. A 1033/2

Remarks assigned to Padmapurāṇa / Bhaviṣyottarapurāṇa

Subject Māhātmya

Language Sanskrit

Text Features about Aśokavṛkṣa and Āśvinamāsa

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 11.6 cm

Folios 41

Lines per Folio 10–14

Foliation figures in lower right margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 4/968

Manuscript Features

Stamp: Vīrapustakālaya

The second text in this manuscript is the Malamāsamāhātmya.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ṛṣaya ūcu (!) || ||

śṛṇu [[sū]]ta mahābhāga ciṃtaikāsmān prabādhate ||
prāpte kaliyuge martyāḥ prāyaśaḥ puṇyavarjitāḥ || 1 ||
āśāpāśaśatair baddhāḥ kāmakrodhavaśīkṛtāḥ ||
śokasaṃtaptahṛdayā bhaviṣyaṃti na śaṃśaya(!) || 2 ||
vratena dānadharmaiś ca pūjayā niyamena vā ||
yena teṣāṃ duḥkhahānir bhaved iti vadasva naḥ || 3 ||

|| suta uvāca ||

sādhu pṛṣṭaṃ munivarā(!) bhavadbhiḥ karuṇāparaiḥ ||
atra vaḥ kathayisyāmi vrataṃ śokavināśanam || 4 || (fol. 1v1–3)

End

śrutenānena viprendrāḥ śrīrāmaḥ karuṇāmayaḥ ||
saṃtuṣṭaḥ kṛpayā devaḥ prayacchati nijaṃ padam || 44 ||
aśokavratamāmātmyaṃ ākarṇya śraddhayānvitā ||
vācakaṃ pūjayed bhaktyā vastry(!)ābharaṇakāṃcanaiḥ || 45 ||  fol. 38v2–4)

Colophon

iti śrībhaviṣyottarapurāṇe vratakhaṃḍe asokamāhātmye ekatriṃśo ʼdhyāyaḥ || 31 || samāptam idaṃ aśokavratamāhātmyaṃ || || (fol. 38v4)

Microfilm Details

Reel No. A 1033/2

Date of Filming 04-11-1985

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks Retake of A 328/23

Catalogued by JU/MS

Date 1-04-2004