A 1056-10(1) Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1056/10
Title: Raghuvaṃśa
Dimensions: 22 x 9.6 cm x 316 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Kāvya
Date:
Acc No.: NAK 5/4768
Remarks:

Reel No. A 1056/10

Inventory No. 100374

Title Raghuvaṃśa

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 22.0 x 9.6 cm

Binding Hole

Folios 316

Lines per Folio 5–7

Foliation figures on the verso, in the upper left-hand margin and the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4768

Manuscript Features

This MTM contains the following texts:

  • Raghuvaṃśa (exp. 4t–331b, 339b)
  • Gaṇapatistotra (exp. 332b–334t)
  • Laghusiddhāntakaumudī (exp. 334b–335b, 337b–339t)
  • Amarakośa (exp. 336b–335b)

The MS contains the text Raghuaṃśa with commentary in Nepali language. The commentary is based on an old teaching style used in Nepal.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha prajānam adhipaḥ prabhāte
jāyāpratigrāhitagandhamālyām ||
vanāya pītapratibaddhavatsāṃ
yaśodhano dhenum ṛṣer mumoca || 1 ||

atha yahāṃdekhin uprānta | yaśodhanaḥ yaśa eva dhanam yasya śa(!) yaśodhanaḥ yaśai cha dhan jaskā yastā | prajānām duniyāharukā | adhipaḥ mālik bhayākā dilip māhārāj jo chan so prabhāte prātaḥ kāl mā | jāyāpratigrāhitagandhamālyām | jāyayā pratigrāhite | jāyāpratigrāhite | gandhañ ca mālyañ ca gandhamālye jāyāpratigrāhite gandhamālye yasyai sā | jāyāpratigrāhitagandhamālyā | tām | jāyāpratigrāhitagandhamālyām | (fol. 1v1–2r4)

End

galita bhaneko gayeko cha vaya bhaneko umera jaskā yasto arthāt buḍhā bhayākā ikṣvākūṇāṃ ikṣva(!)ku rājakulakā iyaṃ yo vrat jun cha so kulavratm kulasya vrata kulavrata kulko vrat ho || 70 || (exp. 339b2–5)

Sub-colophon

iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye raghurājyābhiṣeko nāma tṛtīyaḥ sargaḥ || 70 || (exp. 339b5–6)

Microfilm Details

Reel No. A 1056/10

Date of Filming 05-01-1986

Exposures 342

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 06-07-2011