A 1174-31(10) Viṣṇunāmāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/31
Title: Viṣṇ[u]nāmāṣṭaka
Dimensions: 20.5 x 9.4 cm x 44 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1030
Remarks:

Reel No. A 1174/31

Title Nārāyaṇaṣoḍaśanāma

Remarks and Viṣṇunāmāṣṭaka

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State slightly damaged

Size 20.5 x 9.4 cm

Binding Hole -

Folios 44

Lines per Folio 7-8

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/1030

Manuscript Features

List of stotras in this manuscript:

Mistakes in writing have not always been marked because there are too many.

Excerpts

Beginning

❖ oṃ namo bhagavate vāśudevāyaḥ(!) ||

acyutaṃ keśavaṃ viṣṇuṃ hariṃ satyaṃ janārddanaṃ |
haṃsa(!) nārāyaṇaṃ caiva etan nāmāṣṭakaṃ śubhaṃ ||

trisaṃdhya(!) yaḥ paṭhen nityaṃ pāpaṃ tasya na⟪ḥ⟫ vidyate |
śatrusainya(!) kṣaya(!) yāti duḥsapnaṇamanaṃ(!) bhavert(!) ||
gaṃgāyā maraṇaṃ caivar(!) dṛḍhā bhaktiś ca keśave(!) |
brahmavidyā prabodhaś ca tasmā(!) nityaṃ paṭhen naraḥ ||

iti vāmanapurāṇe viṣṇo(!) nnāmāṣṭakaṃ samāptaḥ || ❁ ||

❖ oṃ namo nārāyanāyaḥ(!) ||

oṣadhī(!) cintaya viṣṇu(!) bhojane ca janārddanaṃ |
sayanya(!) padmanābhañ ca maithune ca pajāpati(!) ||
saṃgrāme cakraṇaṃ devaṃ pravāse tu tivikrama(!) |
nārāyana(!) prāṇasvāsaṃ śrīdhara piyasaṃga+(!) || (fol. 24r6-25r1)

End

etāni ṣoḍaśanāmāni prātar utthāya ja(!) paṭhet |
tasya sarvvaṣu(!) kājyeṣu(!) nityaṃ siddhi(!) na saṃśaya(!) |
sarvvatīrtheṣu sa snāni(!) sarvvayajñaphalaṃ labheḥ(!) |
sarvvapāpai(!) vinimmuktaṃ(!) viṣṇulokaṃ sa gacchati || (fol. 25r3-6)

Colophon

iti nārāyaṇaṣodaśanāma(!) samāptaḥ || ❁ || (fol. 25r6-7)

Microfilm Details

Reel No. A 1174/31j

Date of Filming 21

Used Copy Kathmandu

Type of Film positive (scan)

Remarks Probably the manuscript filmed on A 490/1 is the same and the NAK accession number given there is wrong.

Catalogued by AM

Date 23-01-2014