A 1174-31(13) Tulasīkāṣṭhamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/31
Title: Tula[s]īkāṣṭhamāhātmya
Dimensions: 20.5 x 9.4 cm x 44 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1030
Remarks:

Reel No. A 1174/31

Title Tulasīkāṣṭhamāhātmya

Remarks ascribed to Garuḍapurāṇa, Prahlādasaṃhitā

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State slightly damaged

Size 20.5 x 9.4 cm

Binding Hole -

Folios 44

Lines per Folio 7-8

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/1030

Manuscript Features

List of stotras in this manuscript:

Mistakes in writing have not always been marked because there are too many.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāyaḥ(!) ||

prahlādra(!) uvāca ||

tulaśīkāṣṭhamāhātmyaṃ pravitaṃpana maṃ śṛṇu |
yaḥc(!) chrutvā naśyate pāpaṃ kṛtaṃ ced naskṛtair api ||
pataṃ puṣpaṃ phalaṃ toyaḥ muraśākhā ca varddhita |
tulaśīsambhavasatyaṃ pāvanaṃ bhuvi naṃdanaṃ ||
śarīnaṃ(!) dahyate teṣāṃ tulaśīkāṣṭhavahninā |
kṛtvā tu tulaśīkāṣṭhaṃ savvāṅgeṣu(!) dhṛto bhavet ||
naror(!) yal(!) kurute pāpaṃ tat mātyāyā(?) samucyate |
tīrthar(!) yadī(!) na saṃpādya smaraṇaṃ kīrttinaṃ(!) halet(!) || (fol. 30v7-31r6)

End

tilaprasthāyuta(!) datvā yat phalaṃ vedavedine |
tat phala jāyate puṃsā(!) prasādārc(!) cakrapāṇina(!) ||
yo dadā[[ti]] pitur mmātu tulaśīkāṣṭhacandanaṃ |
pītṛṇāṃ(!) tu bhavetyīti(!) śrāddhaṃ caiva śatāṣṭakaṃ ||
idaṃ stavaṃ praṭhen(!) nityaḥ(!) prātaḥkāle viśeṣatā
mucyate sarvvapāpebhyo viṣṇulokaṃ sa gacchti || 20 || (fol. 32v2-5)

Colophon

iti śrīgaruḍapurāne(!) pahlāda(!)saṃhiṃtāyāṃ(!) tulaśīkāṣṭhamāhātmyaṃ samāptaḥ || ❁ || (fol. 32v6-7)

Microfilm Details

Reel No. A 1174/31m

Date of Filming 21

Used Copy Kathmandu

Type of Film positive (scan)

Remarks Probably the manuscript filmed on A 490/1 is the same and the NAK accession number given there is wrong.

Catalogued by AM

Date 24-01-2014