A 1174-31(14) Tulasīstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/31
Title: Tula[s]īstava
Dimensions: 20.5 x 9.4 cm x 44 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1030
Remarks:

Reel No. A 1174/31

Title Tulasīstava

Remarks ascribed to Skandapurāṇa

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State slightly damaged

Size 20.5 x 9.4 cm

Binding Hole -

Folios 44

Lines per Folio 7-8

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/1030

Manuscript Features

List of stotras in this manuscript:

Mistakes in writing have not always been marked because there are too many.

Excerpts

Beginning

❖ oṃ nama(!) bhagavate vāśudevāyaḥ(!) ||

satānanda(!) uvācaḥ ||

nāmoccāraṃ kṛtā(!) yasyā(!) prāṇaṃti(!) khalu daityahā |
pāpāni yāṃnti(!) viraṃyaṃ(!) puṇyaṃ bhavati cākṣayaṃ ||
sā kathaṃ tulaśī lokaiḥ pūjitā vanditā na hi |
daśanenāpi yat patraṃ phalaṃ koṭigavā dadert(!) ||
dhanyās tu mānavā lokā yasmin puṇyakṣitau vape(?) |
sālagrāmaśirāyārthaṃ(!) tulaśīpatyaṃhaṃ(?) śucau || (fol. 32v7-33r4)

End

gṛhe yasmin stutaṃ nityaṃ likhitaṃ vāpi yaḥ stava |
nāśubha vidyate tasya magalaṃ(!) varddhaya gṛhe ||
sarvvatra maṃgalaṃ tasya nāsti kiñ cid amaṃgalaṃ |
niścaye keśave bhakti na viyogaś ca vaiṣṇava ||
jīvavyādhivinimmukto dharmmañ ca vadhate mami |

tulaśīstavaṃ saṃtuṭhirt(!) || phala bhavati mānavaḥ ||

trīrthakoṭisahasāṇāṃ(!) yat phalaṃ labhate naraḥ |
tat phalaṃ samavāpnoti paṭhitvāṃ(!) tulaśīstavaṃ ||

Colophon

iti śrīskandapurāṇenokta tulaśīskavavivayabhāṣokti(!) samāptaḥ || || (fol. 36r6-7)

Microfilm Details

Reel No. A 1174/31n

Date of Filming 21

Used Copy Kathmandu

Type of Film positive (scan)

Remarks Probably the manuscript filmed on A 490/1 is the same and the NAK accession number given there is wrong.

Catalogued by AM

Date 27-01-2014