A 1174-34(1) Ānandalaharī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/34
Title: Ānandalaharī
Dimensions: 17.4 x 7.5 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/790
Remarks:

Reel No. A 1174/34

Title Ānandalaharī

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State

Size 17.4 x 7.5 cm

Binding Hole -

Folios 29

Lines per Folio 6

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/790

Manuscript Features

Stotras contained in this manuscript:

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

śiva [[śa]]ktyā yukto yadi bhavati śaktaḥ prabhavituṃ ,
na ced evaṃ devo na khalu kuśalaḥ spanditum api |
atas tvām ārādhyāṃ haraviriṃcyādibhir api ,
praṇaṃtuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati || 1 ||

triśaktyākhyāna ||

tanīyāṃsaṃ pāṃśuṃ tava caraṇapaṃkeruhabhavaṃ
viriṃciḥ saṃcinvan viracayati lokān avikalaṃ |
vahaty enaṃ śauriḥ katham api sahasreṇa śirasā ,
haraḥ saṃkṣubhyainaṃ bhajati bhasitoddhūlanavidhiṃ || 2 || (fol. 1v1-2r2)

End

tava svādhiṣṭhāne hutavaham adhiṣṭhāya nirataṃ ,
tam īḍe saṃvattaṃ(!) janani mahatīṃ tāṃ ca samayāṃ |
yadā loke lokān dahati mahati krodhakalile ,
dayārddrāya<ref>unmetrical</ref> dṛṣṭiḥ śiśiram upacāraṃ racayati || 40 ||

śrīvidyārasya ||

tavādhāre mūle saha samayayā lāsyaparayā ,
navātmānaṃ vande navarasamahātāṇḍavanaṭaṃ |
ubhābhyām etābhyām ubhayam uddiśya dayayā
sanāthābhyāṃ janakajananī majjagad idaṃ || 41 || <ref>Pādas c and d are unmetrical.</ref> <references/>

Colophon

ity ānandalaharī samāptā || || śrībhavānīśaṅkaraprītir astu || || śubha || || || (fol. 13r2-3)

Microfilm Details

Reel No. A 1174/34a

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Remarks probably the same manuscirpt is filmed on B 383/50

Catalogued by AM

Date 30-01-2014