A 1174-34(5) Bhavānyaṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/34
Title: not recorded in the Preliminary Title List
Dimensions: 17.4 x 7.5 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/790
Remarks:

Reel No. A 1174/34

Title Bhavānyaṣṭaka

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State damaged

Size 17.4 x 7.5 cm

Binding Hole -

Folios 29

Lines per Folio 6

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/790

Manuscript Features

Stotras contained in this manuscript:

Excerpts

Beginning

oṃ namaḥ śrībhavānyai namaḥ ||

na tāto na mātā na barndhur(!) nna dātā
na putro na putrī na bhṛtyo na bharttā |
na jāyā na cittaṃ na vṛtti(r ma)maiva
gatis tvaṃ gatis tvaṃ tvam ekā bhavāniḥ(!) ||

na jānāmi hānaṃ na ca dhyāyamānaṃ
na jānāmi mantraṃ na ca stotrayantraṃ |
na jānāmi pūjāṃ na ca nyāsayāgaṃ
gatis tvaṃ ' || 2 ||

bhavād dhāvapāre mahāduḥkhabhīrau
papātaḥ(!) prakāmī palobhī(!) pramattaḥ |
kumāyā kurajjuḥ prabaddhaḥ sahāhaṃ
gatis tvaṃ ' || 3 || (fol. 20v1-7)

End

anātho daridro jvarārogayukto
mahīkṣīna(!)hīnaḥ sahājāḍyavaktraḥ |
vipratti(!)praviṣṭaḥ sahāhaṃ bhavāmi ,
gatis tva ' || (8 || (fol. 21v1-3)

Colophon

iti śrīśaṅkarācāryyaviracitaṃ bhavānyaṣṭakaṃ samāptaḥ || || (fol. 21v4)

Microfilm Details

Reel No. A 1174/34e

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Remarks probably the same manuscirpt is filmed on B 383/50

Catalogued by AM

Date 05-02-2014