A 1174-34(2) Tripurasundarīstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/34
Title: (Śrīmālā)Tripurasundarīstava
Dimensions: 17.4 x 7.5 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/790
Remarks:

Reel No. A 1174/34

Title Tripurasundarīstava

Remarks After the end of the Tripurasundarīstava the rest of the page is filled with the first stanza of the Guhyakālikāstotra.

Author Jagadānanda

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State damaged

Size 17.4 x 7.5 cm

Binding Hole -

Folios 29

Lines per Folio 6

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/790

Manuscript Features

Stotras contained in this manuscript:

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai nama(!) ||

mātaḥ śrītripure devi tvattaḥ sarvvaprakāśitā |
kālānte adhunā mātas rvam ekaiva bhaty(!) api ||
pūrve ca unmanī devī dakṣiṇe ca niśeśvarī |
paścime kubjikā devī , uttare guhyakālikā ||
vajravairocanī devī , adhāmnāya śvareśvarī(!) |
ūrddhaṃ śrībrahmarūpā ca parā [[śrītripurā]]mbikā ||
ete siṃhāsanī vidyā sākṣāt muktipradāyinī ||
kālikāṃ caṇḍikāṃ tārāṃ bhairavīṃ chinnamastakāṃ |
vārāhīm unmukhīṃ durggāṃ namāmi sundarīṃ parāṃ || (fol. 13r4-13v5)

End

tathā hi kaulamārggeṇa śīghraṃ sarvvārthasādhakaṃ |
pātakān muktisāyujyaṃ | tasyāt(!) kaulaṃ praviṣṭayet ||
sarvvatra sarvvadā mātas tvadbhakti(!) yācayed ahaṃ |
tvatpādacaraṇāṃmbheje(!) , jīvendriya(!) nimajjatu ||
gurau bhaktiḥ parā śaktiḥ kṛpadṛṣṭiḥ sadā mayi |
kulāgane(!) mahāśakto | janmajanm[[ā]]ntare śivaḥ || (fol. 14v3-15r1)

Colophon

iti jagadānandaviracite , śrīmahātripurasundaryyā stavaḥ samāptā || śrī iṣṭadevā.. prītir astu || 58 || (fol. 15r1-3)

jaya jaya jaya kālī kālarātrī ka(rā)lī
parigatadaśakālī guhyakālī sukālī
bala[[bala]]vadalakālī paktivaktreva , kā(lī) ,
vilulitakerakālī kālakalpāntakālī || (fol. 15r4-6)

Microfilm Details

Reel No. A 1174/34b

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Remarks probably the same manuscipt is filmed on B 383/50

Catalogued by AM

Date 30-01-2014