A 1174-34(4) Parāmayūkhāstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/34
Title: Parāmayū[kh]āstava
Dimensions: 17.4 x 7.5 cm x 29 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/790
Remarks:

Reel No. A 1174/34

Title Parāmayūkhāstava

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State damaged

Size 17.4 x 7.5 cm

Binding Hole -

Folios 29

Lines per Folio 6

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 1-1696/790

Manuscript Features

Stotras contained in this manuscript:


Excerpts

Beginning

oṃ namaḥ śrīparadevatāyai ||

bindau tridhāmasadane paraśambhuśakta- ,
ruḍyānapīṭhavaragā(!) saturīyakhaṇḍāṃ ||
śrīpādukā(ṃ) sthitilayodbhavakāraṇāyāḥ
saṃpūjayāmi paramāmṛtasārabhūtāṃ || 1 ||

vidyutkoṭiprakāśām vaśagatapavanonnītadarbhāgrasūkṣmāṃ ,
raktāṃ bhitvā triliṃgān paramaśivasudhāyānacaitanyamudrām ||
nityānandasvarūpāmṛtarasavisaraiḥ prāvayaṃntīṃ(!) trilokī(!) ,
ciṅgalyā(!) ṣoḍaśārṇṇākṣaramayavapuṣaṃ ṣoḍaśīṃ tāṃ bhajāmi || 2 || (fol. 16v4-17r4)

End

vande nimādicaturapragatāṃ maheśī ,
kāmeśvarīprabhṛtipañcadaśī ca nityā ||
śrīcakramaṇḍalagatāṃ bahuśaktirūpā ,
śrīnāthada(!)kamalāni vimuktihetoḥ || 13 ||

stotraṃ ye ye paṭhanti tribhuvanajananīm pūjayitvānma(!)śaktyā ,
te te lakṣmīkacitvaṃ(!) surapuravanitākṣobhanaṃ prāpnuvanti ||
tatvajñānaṃ vivāde jaya mativibhavaṃ dīrghajīvitvam ambā
dhyānād ānandasiṃdhu(!) kulakamalapadaṃ kāmarājaprasādāt || 14 || (fol. 19v7-20r6)

Colophon

iti śrīparāmayūṣāstava samāpta || || (fol. 20r7)

Microfilm Details

Reel No. A 1174/34d

Date of Filming 21-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Remarks probably the same manuscirpt is filmed on B 383/50

Catalogued by AM

Date 30-01-2014