A 1214-4(3) Sadāśivāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1214/4
Title: Sadāśivāṣṭaka
Dimensions: 20.7 x 9 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 6/929
Remarks:

Reel No. A 1214-4

Inventory No. 93574

Title Sadāśivāṣṭaka

Remarks

Author

Subject stotra

Language Sanskrit

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State damaged, incomplete

Size 26.5 x 9.5 cm

Binding Hole

Folios 23

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/929

Manuscript Features

This MS contains the followings texts:

Excerpts

Beginning

dipājināṃ varrasta raddhi bhūtimi dhūridhūsaraḥ prakopada śvadarppakaḥ svakaṃ kanīkṛtau ra(exp.17t1)gaḥ samasta sāstra pāragaḥ kaṭākṣarakṣa panugaḥ || sadāḥ śivaḥ śivaṃ sadā dadābhumeda (2) yānidhiḥ || 3 ||

End

naśeṣat varṣa lakṣa saṃkhyayā visaknuyāt guṇānu varṇṇanaṃ vibhorna veda (exp.17b6)davāk vṛhaspatiḥ | samāmapīha pārvatī patiḥ punarbbhavāmbudheḥ samuddharidhyatirki(exp.18t1)yato dhamādvaraḥ paraḥ || [[sadāśivaḥ || 8 ||]]
sadāśivāṣṭakaṃ sadāpaṭhannarona rogabhāk jayanmahīmahīna yu(2)k vibhūti bhūti bhūṣitaḥ | divaʼ śrvāya thātathātra yāticānti kāntikṛt samasta loka śo(3)kahat ||

Colophon

iti śrīsadāśivāṣṭakaṃ samāptaḥ || 9 || ۞ || (exp.18t4)

Microfilm Details

Reel No. A 1214/4b

Date of Filming 15-04-1987

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 17–18

Catalogued by KT/JM

Date 13-08-2004