A 1214-4(4) Hanumatkavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1214/4
Title:
Dimensions: 20.7 x 9 cm x 25 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Saṅgīta
Date:
Acc No.: NAK 6/929
Remarks:

Reel No. A 1214-4

Inventory No. 93573

Title Hanumatkavaca

Remarks Brahmapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State damaged, incomplete

Size 26.5 x 9.5 cm

Binding Hole

Folios 23

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 6/929

Manuscript Features

This MS contains the followings texts:

Excerpts

Beginning

❖ namaste hanuridrāya bhairavāya mahātmane, brahmacaryyāyabhīmāya bhayānaka namo'stute || (exp.19t1)
❖ gadādharaṃ mahākāyaṃ, śatraṇāṃmāna khaṇḍaṃ nacanāga sahaśrāṇi vāhuvīryya namomyahaṃ (2)
❖ śrīśrī 3 pavana sūnūmṛ ḍāvatārau jayataḥ || ..tyāṃnamastu || (3)
❖ oṃ namaḥ śrīhanumāntāyaḥ || oṃ asya hanumat kavaca stotra mantrasya śrīrāmacandra(4) ṛṣiḥ viro hanumat devatā yunuṣṭup chandamānutātmajavījaṃ aṃjanāsunu(5)riti śakti rāma bhakta iti vījaṃ laṃkā bhaṃjana iti lakaṃmama sakala durita(6) kṣayārthe jape viniyogaḥ || 1 ||

End

vijayā labhateloke mānavo(exp.22t1)hi nṛpādidhu,
bhūta preta mahādūrgge raṇasāgara sasmare || 23 ||
siṃha vyāghra (2) bhayā cogra astra sāstraṃ ca pātane śṛṃgālā vandhane caiva karāgṛhani pā(3)tanai || 24 ||

Colophon

iti śrībrahmapurāne hanumaskavacaṃ samāpta || ۞ || śubhamastu ||(exp.22t4)

Microfilm Details

Reel No. A 1214/4c

Date of Filming 15-04-1987

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 19–22

Catalogued by KT/JM

Date 13-08-2004